SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ नुज्ञा ४ श्रीपञ्चव. मा-सदसन्नित्यादिरूपः मिथ्यात्वादिभिः करणभूतैर्बध्नाति 'कर्म' ज्ञानावरणादि, सम्यक्त्वादिभिस्तु करणभूतैर्मुच्यते, परिणामिअनुयोगाकुत इत्याह-'परिणामभावात्' परिणामत्वादिति गाथार्थः ॥ ८९॥ नातावादः 18सकडुवभोगोऽवेवं कहंचि एगाहिकरणभावाओ । इहरा कत्ता भोत्ता उभयं वा पावइ सयावि॥१०९०॥ ॥१६२॥ वेएइ जुवाणकयं वुड्डो चोराइफलमिहं कोई । ण य सो तओ ण अन्नो पञ्चक्खाईपसिद्धीओ॥१०११॥ गयणाणण्णो सोऽहं किं पत्तो? पावपरिणइवसेणं । अणुहवसंधाणाओ लोगागमसिद्धिओ चेव ॥१०९२॥ इअ मणुआइभवकयं वेअइ देवाइभवगओ अप्पा।तस्सेव तहाभावा सबमिणं होइ उववण्णं ॥१०९३॥ एगंतेण उनिच्चोऽणिच्चो वा कह णु वेअई सकडं ?। एगसहावत्तणओ तयणंतरनासओ चेव॥१०९४॥ स्वकृतोपभोगोऽप्येवं-परिणामित्वादात्मनि कथञ्चिदेकाधिकरणभावाच्चित्रस्वभावतया युज्यते, 'इतरथा' नित्यायेकस्वभावतायां कर्त्ता भोक्ता उभयं वा, वाशब्दादनुभयं वा, प्राप्नोति सदापि, कत्रोंोकस्वभावत्वादिति गाथार्थः ॥९॥ एतदेव भावयति-'वेदयते' अनुभवति 'युवकृतं' तरुणकृतमित्यर्थः: वृद्धश्चौर्यादिफलं-बन्धनादि इह कश्चित् , लोकसिद्धमेतत्, न चासौ-वृद्धस्ततो-यूनो नान्यः, किन्त्वन्यः, प्रत्यक्षादिप्रसिद्धेः कारणादिति गाथार्थः॥९१॥ न च नानन्यः, किन्त्वन्योऽपि, कथमित्याह-सोऽहं किं प्राप्तो बन्धनादि? पापपरिणतिवशेन चौर्यप्रभवेन अनुभवसन्धानात् सोऽहमित्यनेन प्रकारेण, 'लोकागमसिद्धितश्चैव' सोऽयमिति लोकसिद्धिः, तत्पापफलमित्यागमसिद्धिरिति गाथार्थः॥ ९२ ॥ एवं RECECARRCESSACCOST 2 ॥१६२॥ Jain Educat i onal For Private Personal Use Only Krow.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy