________________
पश्ञ्चव. २८
वृद्धवद् मनुष्यादिभवकृतं पुण्यादि 'वेदयते' अनुभवति देवादिभवगतः सन् 'आत्मा' जीव इति, 'तस्यैव' मनुष्यादेः ' तथाभावाद्' देवादित्वेन भावात्, सर्वमिदं निरुपचरितं स्वकृतभोगादि भवत्युपपन्नं, नान्यथेति गाथार्थः ॥ ९३ ॥ एकान्तेन तु नित्योऽविकारी अनित्यो वा निरन्वयी कथं नु वेदयते स्वकृतं ?, नैवेत्यर्थः, कथमित्याह - एकस्वभावत्वान्नित्यस्य, तदनन्तरनाशतञ्चैवानित्यस्येति गाथार्थः ॥ ९४ ॥
जीवसरीराणंपि हु भेआभेओ तहोवलंभाओ । मुत्तामुत्तत्तणओ छिकम्मि पवेअणाओ अ ॥ १०९५ ॥ उभयकडोभयभोगा तयभावाओ अ होइ नायवो । बंधाइविसयभावा इहरा तयसंभवाओ ॥ १०९६ ॥ एत्थ सरीरेण कडं पाणवहासेवणाऍ जं कम्मं । तं खलु चित्तविवागं वेएइ भवंतरे जीवो ॥१०९७ ॥ न उतं चैव सरीरं णरगाइसु तस्स तह अभावाओ । भिन्नकडवेअणम्मि अ अइप्पसंगो बला होइ ॥ १०९८ ॥ एवं जीवेण कडं कूरमणपयट्टएण जं कम्मं । तं पइ रोद्दविवागं वेएइ भवंतरसरीरं ॥ १०९९ ॥ ण उ केवलओ जीवो तेण विमुक्कस्स वेयणाभावो । ण य सो चेव तयं खलु लोगाइविरोहभावाओ ॥११००॥ एवं चिअ देहवहे उवयारे वावि पुण्णपावाई । इहरा घडाइभंगाइनायओ नेव जुज्जंति ॥ ११०९ ॥ तयभेअम्मि अ निअमा तन्नासे तस्स पावई नासो । इअ परलोआभावा बंधाईणं अभावाओ ॥ ११०२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org