________________
स्थण्डिल प्रतिलेखनादि
अहियासिआ उ अंतो आसन्ने मज्झ दूर तिन्नि भवे। तिपणेव अणहियासीअंतो छच्छच्च बाहिरओ॥४४॥ | अतिसहनशीलाः अन्तः-मध्य एव च वसतिपरिकरस्य आसन्ने मध्ये दूरे च तिस्रो भवन्ति,तिन एवानतिसहनशीला:, इत्येवमन्तः षट् , षट् च बहिरिति गाथार्थः ॥ ४१ ॥ एमेव य पासवणे बारस चउवीसयं तु पेहित्ता।कालस्स य तिन्नि भवे अह सूरो अस्थमुवयाई ॥४४२॥ | एवमेव च 'प्रश्रवण' इति प्रश्रवणविषया द्वादश, इत्थं चतुर्विंशतिं तु प्रत्युपेक्ष्य भुवां इति गम्यते, कालस्य च तिम्रो भवन्ति प्रत्युपेक्षणीयाः, अथात्रान्तरे सूर्यः अस्तमुपयातीति गाथार्थः॥४२॥ इत्थेव पत्थवंमी गीओ गच्छंमि घोसणं कुणइ । सज्झायादुवउत्ताण जाणणट्रा सुसाहणं ॥४४३॥ ___ अत्रैव प्रस्तावे 'गीत' इति गीतार्थः गच्छे घोषणां करोति स्वाध्यायाधुपयुक्तानां सतां ज्ञापनार्थ सुसाधूनामिति |गाथार्थः ॥ ४३ ॥ कथमित्याह
कालो गोअरचरिअं थंडिल्ला वत्थपत्तपडिलेहा।
संभरऊ सो साह जस्स व जं किंचि णाउत्तं ॥ ४४४ ॥ थंडिल्लत्ति दारं गयं ॥ कालो गोचरचर्या स्थण्डिलानि वस्त्रपात्रप्रत्युपेक्षणा, सर्वाण्युक्तस्वरूपाणि संस्मरतु स साधुः, यस्य वा यत्किञ्चिदनुपयुक्तं &Iपुनः कालोऽत्येतीति गाथार्थः ॥ ४४ ।। सम्बन्धमभिधाय आवश्यकविधिमाह
AA%22-2-2014
Jain Educat
i onal
For Private & Personel Use Only
Mjainelibrary.org