________________
विधिः
जइ पुण निवाघाओ आवासं तो करिति सोऽवि । सढाइकहणवाघाययाएँ पच्छा गुरू ठति ॥४४५॥ प्रतिदिन ___ अत्रान्तरे यदि पुनः 'निर्व्याघातः'प्रक्रान्तक्रियाविघ्नाभावः 'आवश्यक' प्रतिक्रमणं ततः कुर्वन्ति सर्वेऽपि सह गुरुणा, क्रिया २
II श्रावकादिकथनव्याघाततया' श्रावकविधिधर्मपदार्थकथन विघ्नभावेन पश्चाद् गुरवस्तिष्ठन्ति आवश्यक इति गाथार्थः॥४५॥ ॥ ७४ ॥ सेसा उ जहासत्तिं आपुच्छित्ताण ठंति सट्टाणे । सुत्तत्थसरणहेउं आयरिअ ठिअंमि देवसिअं॥४४॥
शेषास्तु साधवः 'यथाशक्त्या' यथासामर्थेनापृच्छय प्रश्नाहत्वाद् गुरुमिति गम्यते तिष्ठन्ति स्वस्थाने यथारत्नाधिकतया, कायोत्सर्गेणेति भावः, किमर्थमित्याह-'सूत्रार्थस्मरणहेतो'रिति सूत्रार्थानुस्मरणाय, आचार्य स्थिते व्याक्षेपत्तरकालं कायोत्सर्गेण 'देवसिक'मिति दिवसेन निष्पन्नमतिचारं चिन्तयन्तीति गाथार्थः ॥ ४६॥ उत्सर्गापवादमाहजो हुज्ज उ असमत्थो बालो वुड्डो व रोगिओ वावि।सो आवस्सयजुत्तो अच्छिज्जा णिज्जरापेही ॥४४७॥
यो भवेदसमर्थः-अशक्तो बालो वृद्धो वा रोगितो वापि सोऽप्यावश्यकयुक्तः सन् यथाशक्त्यैव तिष्ठेत् निर्जरापेक्षी तत्रैवेति गाथार्थः॥४७॥ एत्थ उ कयसामइया पुवं गुरुणो अ तयवसाणंमि। अइआरं चिंतंती तेणेव समं भणंतऽपणे ॥४४८॥ 'अत्र पुनः'आवश्यकाधिकारे अयं विधिः, यदुत-कृतसामायिकाः पूर्व-कायोत्सर्गावस्थानकाले, गुरोश्च 'तदवसाने'
ACANCCACANCY
RRISO-ASC
॥ ७४॥
Jain Educat
i onal
For Private Personel Use Only
XMainelibrary.org