SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. प्रतिदिन- | क्रिया २ ॥७३॥ SARAॐ5 तत्तो अ गुरुपरिण्णागिलाणसेहाण जे अभत्तट्टी । संदिसह पायमत्तअ अत्तणो पट्टगं चरिमं ॥ ४३७ ॥प्रतिलेखना स्वाध्या'ततः' तदनन्तरं गुरुपरिज्ञाग्लानशिक्षकादीनां प्रतिलेखनोपधेरिति गम्यते, ये अभक्तार्थिनस्त एव कुर्वन्ति, तदनु यश्व 'सन्दिशते'ति गुरुमापृच्छच पात्रमात्रके, तदन्वात्मन उपधि, तत्रापि पट्टकं चरमं, चोलपट्टकमिति गाथार्थः ॥३७॥ पट्टग मत्तग सगउग्गहो अगुरुमाइआणऽणुण्णवणा। तो सेसभाणवत्थे पाउंछणगंच भत्तटी॥४३८॥ __'पट्टगं' चोलपट्ट अणाउत्तपरिसोहणत्थं 'मत्तगं' क्षुल्लभाजनं विसुवावणनिमित्तं 'सगमोग्गहो य' स्वप्रतिग्रहं च जीयंतिकटु, 'सुपां सुपो भवन्तीति विभक्तिव्यत्ययः, पाठान्तरं वा 'पढें मत्तं सगमोग्गहं च' गुर्वादीनां ततोऽनुज्ञापनेति, ततः शेषोपकरणं भाजनवस्त्राणि 'पादपुञ्छनं च' रजोहरणं च भक्तार्थिनः प्रत्युपेक्षन्त इति गाथार्थः ॥ ३८॥ जस्स जया पडिलेहा होइ कया सोतया पढइ साह। परिअध्इ अपयओ करेइ वा अण्णवावारं ॥४३९॥ ___ 'यस्य' साधोः यदा प्रतिलेखना भवति कृता स तदा पठति साधुः सूत्रधनत्वात् , परावर्तयति वा 'प्रयतो' यत्नपरः, करोति वाऽन्यव्यापारं साधुसम्बन्धिनमेवेति गाथार्थः ॥ ३९ ॥ चउभागवसेसाए चरिमाए पडिकमित्तु कालस्स । उच्चारे पासवणे ठाणे चउवीसयं पेहे ॥ ४४०॥ चतुर्भागावशेषायां चरिमायां, कालवेलायामित्यर्थः, प्रतिक्रम्य कालस्य, किमित्याह-'उच्चारे प्रश्रवण इति' उच्चारप्रश्रवणविषयाणि स्थानानि स्थण्डिलाख्यानि चतुर्विंशति प्रेक्षेतेति गाथार्थः॥४०॥ कथमित्याह Jain Education international For Private & Personel Use Only ww.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy