SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. प्रतिदिन क्रिया २ विकृतेर्दोपाः स्वरूपं च गा. ३७०-८० ॥ ६२॥ - 95%ASARSWAS एगेण चेव तवओपूरिजइ पूअएण जो ताओ।बीओवि स पुण कप्पइ निविगइ अलेवडो नवरं ॥३७॥ दहिअवयवो उ मंथू विगई तकं न होइ विगईओ। खीरं तु निरावयवं नवणीओगाहिमं चेव ॥ ३७८॥ घयघट्टो पुण विगई वीसंदणमो अ केइ इच्छंति । तिल्लगुलाण निविगई सूमालिअखंडमाईणि ॥३७९॥ मज महुणो ण खोला मयणा विगईओं पोग्गले पिंडो।। रसओ पुण तदवयवो सो पुण नियमा भवे विगई ॥ ३८० ॥ क्षीरं दधि नवनीतं घृतं तथा तैलमेव गुडो मद्यं मधु मांसमेव च तथा उद्ग्राहिमकं च दशमीति एषा विकृतिसङ्ख्येति गाथापदानि ॥ ७१॥ पदार्थ त्वाह-गोमहिष्युष्ट्रीपशूनां एडकानां च सम्बधीनि क्षीराणि पञ्च विकृतयः, न शेषाणिमानुषीक्षीरादीनि, तथा 'चत्वारि दध्यादीनि' दधिनवनीतघृतानि च चत्वार्येव गवादिसम्बन्धीनि, यस्मादुष्ट्रीणां 'तानि' दध्यादीनि न भवन्ति, महुडभावादिति गाथार्थः ॥ ७२ ॥ चत्वारि भवन्ति तैलानि तिलातसीकुसुम्भसर्षपाणां सम्बन्धीनि विकृतयः, शेषाणि डोलादीनां सम्बन्धीनि न विकृतय इति, डोलानि-मधुकफलानीति गाथार्थः ॥७३॥ द्रवगुडपिण्डगुडौ द्वौ, ककवपिण्डावित्यर्थः, मद्यं पुनः काष्ठपिष्टनिष्पन्नं सीधुसुरारूपं, माक्षिकपोत्तिकभ्रमरभेदं च विधा मधु भवति विकृतिरिति गाथार्थः ॥ ७४ ॥ 'जलस्थलखचरमांस' चरशब्दः प्रत्येकमभिसम्बध्यते, जलचरस्थलचर २॥ R For Private Personal Use Only Jain Educati jainelibrary.org onal
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy