________________
श्रीपञ्चव. प्रतिदिन क्रिया २
विकृतेर्दोपाः स्वरूपं च गा. ३७०-८०
॥ ६२॥
- 95%ASARSWAS
एगेण चेव तवओपूरिजइ पूअएण जो ताओ।बीओवि स पुण कप्पइ निविगइ अलेवडो नवरं ॥३७॥ दहिअवयवो उ मंथू विगई तकं न होइ विगईओ। खीरं तु निरावयवं नवणीओगाहिमं चेव ॥ ३७८॥ घयघट्टो पुण विगई वीसंदणमो अ केइ इच्छंति । तिल्लगुलाण निविगई सूमालिअखंडमाईणि ॥३७९॥
मज महुणो ण खोला मयणा विगईओं पोग्गले पिंडो।।
रसओ पुण तदवयवो सो पुण नियमा भवे विगई ॥ ३८० ॥ क्षीरं दधि नवनीतं घृतं तथा तैलमेव गुडो मद्यं मधु मांसमेव च तथा उद्ग्राहिमकं च दशमीति एषा विकृतिसङ्ख्येति गाथापदानि ॥ ७१॥ पदार्थ त्वाह-गोमहिष्युष्ट्रीपशूनां एडकानां च सम्बधीनि क्षीराणि पञ्च विकृतयः, न शेषाणिमानुषीक्षीरादीनि, तथा 'चत्वारि दध्यादीनि' दधिनवनीतघृतानि च चत्वार्येव गवादिसम्बन्धीनि, यस्मादुष्ट्रीणां 'तानि' दध्यादीनि न भवन्ति, महुडभावादिति गाथार्थः ॥ ७२ ॥ चत्वारि भवन्ति तैलानि तिलातसीकुसुम्भसर्षपाणां सम्बन्धीनि विकृतयः, शेषाणि डोलादीनां सम्बन्धीनि न विकृतय इति, डोलानि-मधुकफलानीति गाथार्थः ॥७३॥ द्रवगुडपिण्डगुडौ द्वौ, ककवपिण्डावित्यर्थः, मद्यं पुनः काष्ठपिष्टनिष्पन्नं सीधुसुरारूपं, माक्षिकपोत्तिकभ्रमरभेदं च विधा मधु भवति विकृतिरिति गाथार्थः ॥ ७४ ॥ 'जलस्थलखचरमांस' चरशब्दः प्रत्येकमभिसम्बध्यते, जलचरस्थलचर
२॥
R
For Private Personal Use Only
Jain Educati
jainelibrary.org
onal