________________
विगई विगईभीओ विगइगयं जो उ भुंजए साहू । विगई विगयसहावा विगई विगयं बला इ ॥ ३७० ॥
'विकृतिमिति चेतोविकृतिमाश्रित्य 'विगतिभीतो " दुर्गतिभीतः सन्, दुष्टाच्चेतसः कुगतिरिति मन्यमान इत्यर्थः, 'विकृतिगत 'मित्यत्र चेतोविकृतिहेतुत्वाद् विकृतिः - क्षीरादिरूपा परिगृह्यते तद्गतं - तज्जातं गतविकृति वाविकृतिमिश्रं यस्तु भुङ्क्ते साधुः, स किमित्यत्राह - 'विकृतिः' क्षीरादिलक्षणा 'विकृतिस्वभावा' चेतोविकारस्वभावा, यतश्चैवमतो विकृतिः प्रयुज्यमाना विगर्ति बलान्नयति, तत्कारणपोषणादिति गाथार्थः ॥ ७० ॥ साम्प्रतं विकृतिस्वरूपमाह - खीरं दहि नवणीयं घयं तहा तिलमेव गुड मज्जं । महु मंसं चैव तहा ओगहिमगं च दसमी तु ॥ ३७१ ॥ गोमहिसुट्टिपसूणं एलग खीराणि पंच चत्तारि । दहिमाइआई जम्हा उट्टीणं ताणि नो हुंति ॥ ३७२ ॥ | चत्तारि हुंति तिल्ला तिलअयसिकुसुंभसरिसवाणं च । विगईओ सेसाई डोलाईणं न विगईओ ॥ | दवगुडपिंडगुला दो मज्जं पुण कटुपिट्ठनिष्पन्नं । मच्छिअ-पोत्तिअ-भामरभेअं च तिहा महुं होइ ॥ जलथलखहयर मंसं चम्मं वस सोणिअं तिभेअंपि । आइल्ल तिण्णि चलचल ओगाहिमगाइ विगई ओ ॥ ३७५ ॥ | सेसा ण हुंति विगई अजोगवाहीण ते उ कप्पंति । परिभुंजंति न पायं जं निच्छयओ न नजंति ॥३७६॥
३७३ ॥
३७४ ॥
Jain Education International
For Private & Personal Use Only
विकृतेर्दोपाः स्वरूपं च गा. ३७०-८०
www.jainelibrary.org