SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. प्रतिदिनक्रिया २ MICROCESS भोजनकारणानि गा. ३६५-९ ॥६१॥ ईरिअंच न सोहिज्जा । दारं । पहाईअंच संजमं काउं। दारं । थामो वा परिहायइ । दारं । गुणणुप्पेहासु अ असत्तो ॥ ३६७ ॥ दारं ॥ नउ वण्णाइनिमित्तं एत्तो आलंबणेण वण्णेणं । तंपि न विगइविमिस्संण पगाममाणजुत्तं तु ॥३६८॥ नास्ति क्षुधा-बुभुक्षया सदृशी वेदनेति भुञ्जीत तद्वेदनोपशमाय, तद्भावे आर्तध्यानादिसम्भवात् , तथा 'छुहिओत्ति बुभुक्षितो वैयावृत्त्यं न शक्नोति कर्तुमित्यतो भुञ्जीत, कर्त्तव्यं च वैयावृत्त्यं, निर्जराहेतुत्वादिति गाथार्थः॥६६॥'ईयो चे'तीर्यापथिकां च न शोधयतीति भुञ्जीत, प्रत्युपेक्षणादिकं वा संयमं कर्तुं न शक्नोतीति भुञ्जीत, तथा 'थामो वत्ति प्राणलक्षणः परिभ्रश्यतीति भुञ्जीत, 'गुणनानुप्रेक्षयो।'ति परावर्तनार्थानुस्मरणयोर्वा अशक्त इत्येभिरालम्बनैर्भुञ्जीत ॥ ६७ ॥ |व्यतिरेकमाह-'नउ वे'त्यादि सूचागाथा, नतु वर्णादिनिमित्तं भुञ्जीत, आदिशब्दाबलपरिग्रहः, 'एत्तो'त्ति अतो-वेदनादेरालम्बनेन वाऽन्येन भुञ्जीत, तदपि शुद्धालम्बने 'न विकृतिविमिश्रं न क्षीरादिरसोपेतं, न प्रकाम-मात्रातिरिक्तं, किन्तु मानयुक्तमेव भुञ्जीतेति गाथार्थः ॥ ६८ ॥ एतदेव स्पष्टयतिजे वण्णाइनिमित्तं एत्तो आलंबणेण वडनेणं। भंजति तेसि बंधो नेओ तप्पच्चओ तिबो ॥३६९॥। ये वर्णादिनिमित्तम् अतो-वेदनोदः आलम्बनेन चाऽन्येन भुञ्जते तेषां बन्धो विज्ञेयः 'तत्प्रत्यय' इत्यशुभवर्णाद्याल|म्बनप्रत्ययः तीव्र इति गाथार्थः ॥ ६९ ॥ तदपि न विकृतिविमिश्रमित्युक्तम् , अतो विकृतौ दोषमाह M ॥६१॥ A 55 Jain Educatio n al For Private & Personel Use Only A mainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy