SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ भोजनकारणानि गा. ३६५-९ यावद्भागगता मात्रा उत्कर्षमपेक्ष्य रागादीनां तथा चयः कर्मणि, तत्त्वतस्तन्निवन्धनत्वात् तस्याः, अतस्तद्वैधुर्ये यति- तिव्यमिति वाक्यार्थः, रागादि विधुरतापि प्रायो, न तु नियमेनैव, कथमित्याह-वस्तूनाम्' ओदनादीनां विधुरत्वाद्, इत्येतेषु सुन्दरेष्वेवातितरां यत्नः कार्य इति गाथार्थः॥ ६३ ॥ प्रायोऽनियमेनेत्युक्तम् , अधुना नियमनिमित्तमाहनिअमेण भावणाओ विवक्खभूआओं सुप्पउत्ताओ। होइ खओ दोसाणं रागाईणं विसुद्धाओ ॥३६४॥ ___ 'नियमेन' अवश्यंतया भावनायाः सकाशात् , किंविशिष्टाया इत्याह-विपक्षभूतायाः' वैराग्यादिरूपायाः, न प्रयोगमात्रादित्याह-सुप्रयुक्तायाः, किमित्याह-भवति क्षयो दोषाणां रागादीनां विशुद्धाया भावनायाः सकाशादिति गाथार्थः॥६॥ अकारणे न भोक्तव्यमिति भोजनकारणान्याहवेअण वेआवच्चे इरिअट्ठाए असंजमहाए।तह पाणवत्तिआएँ छटुंपुण धम्मचिंताए ॥ ३६५ ॥ दारगाहा ॥ 'वेदने ति वेदनोपशमनाय वैयावृत्त्यार्थं ईर्थ वा संयमार्थ वा तथा 'प्राणप्रत्यय'मिति प्राणनिमित्तं षष्ठं पुनः धर्मचिन्तया भुञ्जीतेति गाथार्थः ॥ ६५ ॥ एतदेव स्पष्टयति णत्थि छुहाए सरिसा वेअण भुजिज तप्पसमट्ठा । दारं । छुहिओ वेआवच्चं न तरइ काउं तओ भुंजे ॥ ३६६ ॥ दारं । पञ्चव.११ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy