SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. प्रतिदिनक्रिया २ ॥ ६० ॥ प्रतरककटच्छेदेन भोक्तव्यम्, अथवा सिंहभक्षितेन तत्र भोक्तव्यमिति, ग्रहणविधिपुरस्सरं प्रक्षेपविधिमाह, एकेनेत्थं भोक्तव्यम्, अनेकैस्तु कटकं - कटकवर्ज वर्जयित्वा 'धूमाङ्गार' मिति वक्ष्यमाणलक्षणं धूममङ्गारं चेति, अत्रायं वृद्धसम्प्रदायः- 'कडगच्छेदो नाम जो एगाओ पासाओ समुद्दिसइ ताव जाव उबट्टो, पयरेणमेगपयरेणं, सीहक्खइएणं सीहो | जत्तो आरभेति तत्तो चेव निट्टवेति, एवं समुद्दिसियवं, एयं पुण एगाणिउ ( यस्स ) तिसुवि, मंडलियम्स कडओ णत्थि, अरत्तेणं अदुद्वेणं चेति गाथार्थः ॥ ६० ॥ प्रक्षेपसामाचारीमभिधित्सुराह - । असुरसरं अचबचबं अद्दुअमविलंविअं अपरिसाडिं । मणवयणकायगुत्तो भुंजइ अह पक्खिवणसोही ३६१ असुरकसुरं तथाविधद्रवभोजनवत् अचञ्चवं तथाविधतीक्ष्णाभ्यवहारवद् अद्भुतम् - अत्वरितम् 'अविलम्बितम्', अमन्थरम् 'अपरिसाटि' परिसाटीरहितं मनोवाक्काय गुप्तः सन् भुञ्जीत अथ प्रक्षेपविधिरिति गाथार्थः ॥ ६१ ॥ धूमादि व्याचिख्यासयाऽऽह रागेण सइंगालं दोसेण सधूमगं मुणेअवं । रागद्दोसविरहिआ भुंजंति जई उ परमत्थो ॥ ३६२ ॥ रागेण भुञ्जानस्य साङ्गारं, चारित्रेन्धनस्य दग्धत्वाद्, द्वेषेण सधूमं मन्तव्यं, चारित्रेन्धनस्यैव दाहं प्रत्यारब्धत्वाद्, रागद्वेषविरहिता भुञ्जन्ते यतय इति 'परमार्थो' वाक्यभावार्थ इति गाथार्थः ॥ ६२ ॥ किमित्येतदेवमित्याहजइभागगया मत्ता रागाईणं तहा चओ कम्मे । रागाइविहुरयाऽवि हु पायं वत्थूण विहुरत्ता ॥ ३६३ ॥ Jain Education tional For Private & Personal Use Only प्रक्षेपविधिः धूमाङ्गारौ ॥ ६० ॥ w.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy