SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ यादिभोगे कायेन प्रमादात् धर्म एव 'तलिप्सः' तद्गतचित्तः दृढरक्तस्त्रीवत् पुरुषे, सा यथा कुलजा प्रोषितभर्तृका, कचिज्जातरागा कादाचित्कस्वल्पकालतत्प्राप्या दानादिक्रियाप्रवृत्तापि तद्गतचित्ता पापेन युज्यते स्वल्पं च दानादिक्रियाफलमाप्नोति, एवं संविग्नपाक्षिकोऽपि कायमात्रेणासमञ्जसप्रवृत्तो भावे धर्मरक्तो धार्मिक एव मन्तव्य इति गाथार्थः ॥ ८१ ॥ तत एव भावाद् धर्म्मविषयात् निमित्तभूते चरमकाले सति उत्कर्षविशेषेण शुभभावस्य कश्चिद्विरतिमपि प्राप्नोति धन्य इति गाथार्थः ॥ ८२ ॥ युक्तियुक्तमेतत् यः पुनः क्लिष्टचित्तः सर्वनिरपेक्षः सर्वत्रानर्थदण्डप्रतिबद्धः, तथा लिङ्गोपघातकारी तेन तेन प्रकारेण, न लभतेऽसौ विरतिरलं चरमकालेऽपीति गाथार्थः ॥ ८३ ॥ चोइ कहं समणो किलिट्ठचित्ताइदोसवं होइ । गुरुकम्मपरिणईओ पायं तह दवसमणो अ ॥ १६८४ ॥ गुरुकम्मओ पमाओ सो खलु पावो जओ तओऽणेगे । चोद्दस पुवधरावि हु अनंतकाए परिवसंति || १६८५॥ | दुक्खं लब्भइ नाणं नाणं लडूण भावणा दुक्खं । भाविअमईवि जीवो विसएसु विरज्जई दुक्खं ॥ १६८६ ॥ | अन्ने उ पढमगं चिअ चरित्तमोहक्खओवसमहीणा । पवइआ ण लहंती पच्छावि चरित्त परिणामं ॥ १६८७ ॥ | मिच्छदिट्ठीआवि हु केई इह होंति दवलिंगधरा । ता तेसिं कहण हुंती किलिट्ठचित्ताइआ दोसा ॥१६८८|| चोदयति चोदकः कथं श्रमणः संक्लिष्टचित्तादिदोपवान् भवति ?, उत्तरमत्र - गुरुकर्म्मपरिणतेर्भवति प्रायः, तथा बाहुल्येन द्रव्यश्रमणश्चेति गाथार्थः ॥ ८४ ॥ एतदेव समर्थयते - गुरुकर्म्मणः सकाशात्प्रमादो भवति, स खलु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy