________________
श्रीपञ्चव. अनुयोगास्तवपरि ज्ञायां
॥ १७१ ॥
जायते यथाक्रमेण गुणकरं तत एवेति गाथार्थः ॥ ५८ ॥ प्रतिभोत्स्यन्तेऽन्ये प्राणिन इति भावाज्र्जितकर्मणस्तु सकाशात् प्रतिपत्तिः भावचरणस्य मोक्षैकहेतोर्जायते एतदेव भावचरणं संयमः शुद्ध इति गाथार्थः ॥ ५९ ॥ भावस्तवश्चैषः - शुद्धः संयमः, कुत इत्याह- स्तोतव्योचितप्रवृत्तेः कारणात् विज्ञेय इति, तथा हि निरपेक्षाऽऽज्ञाकरणमेव कृतकृत्ये स्तोतव्ये हन्युचितं, नान्यत्, निरपेक्षत्वादिति गाथार्थः ॥ ६० ॥ 'एतच्च' एवमाज्ञाकरणं भावसाधुं 'विहाय' मुक्त्वा नान्यः क्षुद्रः शक्नोति कर्त्तुमिति, कुत इत्याह- 'सम्यकूतद्गुणज्ञानाभावात्' इत्थमाज्ञाकरणगुणज्ञानाभावात्, तथा 'कर्म्मदोषाच्च' चारित्रमोहनीय कर्म्मापराधाच्चेति गाथार्थः ॥ ६१ ॥ दुष्करत्वे कारणमाह
जं एअं अट्ठारससीलंगसहस्सपालणं णेअं । अच्चंत भावसारं ताइं पुण होंति एआई ॥ ११६२ ॥ जोए करणे सण्णा इंदिअ भोमाइ समणधम्मे अ । सीलिंगसहस्साणं अट्ठारसगस्स णिप्फत्ती ॥११६३ ॥ करणाइ तिविण जोगा मणमाइणि उ भवंति करणाई | आहाराई सन्ना चउ सोत्ताइंदिआ पंच ॥ ९१६४ ॥ भोमाई णव जीवा अजीव काओ अ समणधम्मो अ । खंताइ दसपगारो एवं ठिए भावणा एसा ॥ ११६५॥ ण करेइ मणेणाहारसन्न विप्पजढगो उणियमेण । सोइंदियसंवुडो पुढविकायारंभ खंतिजुओ ॥ ९१६६ ॥ | इय मद्दवाइजोगा पुढविक्काए हवंति दस भेआ । आउक्कायाईसुवि इअ एअं पिंडिअं तु सयं ११६७ ॥
॥
Jain Educationonal
For Private & Personal Use Only
भावफलं शीलाङ्गानि गा. ११७२
॥ १७१ ॥
www.jainelibrary.org