________________
वाऽपि' विलम्बितरोगोपशमतुल्यो वापि 'प्रथमो' द्रव्यस्तवः, विनौषधेन स्वत एव 'तत्क्षयतुल्यश्च' रोगक्षयकल्पश्च 'द्वितीयों है|भावस्तव इति गाथार्थः ॥ ५५ ॥ अनयोरेव फलमाह-'प्रथमात्' द्रव्यस्तवात् कुशलबन्धो भवति, तस्य-कुशलबन्धस्य | विपाकेन हेतुना 'सुगत्यादयः' सुगतिसम्पद्विवेकादयः, 'ततः' द्रव्यस्तवात्परम्परया 'द्वितीयोऽपि' भावस्तवो भवति, कालेनाभ्यासत इति गाथार्थः॥५६॥ एतदेव विशेषेणाह|जिणबिंबपइट्टावणभावजिअकम्मपरिणइवसेणं । सुगईअ पइट्ठावणमणहं सइ अप्पणो जम्हा॥११५७॥ तत्थवि असाहुदंसणभावजिअकम्मओ उ गुणरागो। काले असाहुदंसण जहकमेणं गुणकरंतु॥११५८॥
पडिबुज्झिस्संतऽपणे भावजिअकम्मओ उ पडिवत्ती।
भावचरणस्स जायइ एअं चिअ संजमो सुद्धो ॥ ११५९ ॥ भावत्थओ अ एसो थोअवोचिअपवित्तिओणेओ।णिरवेक्खाणाकरणं कयकिच्चे हंदि उचिअंतु॥११६०॥
एअंच भावसाहू विहाय णऽण्णो चएइ काउंजे। सम्मं तग्गुणणाणाभावा तह कम्मदोसा य॥ ११६१ ॥18 KI जिनबिम्बप्रतिष्ठापनभावार्जितकर्मपरिणतिवशेन-एतत्सामर्थेन सुगतौ प्रतिष्ठापनमनघं सदाऽऽत्मनो यस्मात् कारणा
दिति गाथार्थः॥ ५७॥'तत्रापि च' सुगतौ साधुदर्शनभावार्जितकर्मणस्तु सकाशाद् गुणरागो भवति, काले च साधुदर्शनं
TAGRAAGRAA%CC%
For Private
Personel Use Only
www.jainelibrary.org