SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ GROCALCCAMERCOCESS देवैतदुभयमित्यपि वक्तुं शक्यत्वादित्यर्थः, अन्यापि कल्पना ब्राह्मणपरिगृहीतत्वादिरूपा 'एवम् उक्तवत् भिल्लपरिगृहीतत्वादिना प्रकारेण साधर्म्यवैधर्म्यतः कारणाद् दुष्टेति गाथार्थः ॥ ४४ ॥ यस्मादेवम्तम्हा ण वयणमित्तं सवत्थ विसेसओ बुहजणेणं । एत्थ पवित्तिनिमित्तंति एअ किं पुण विसिट्ठगं चिअ जं दिट्टिटाहि णो खलु विरुद्धं । तह संभवंस(त)रूवं विआरिउं सुद्धबुद्धीए ॥ १२४६ ॥ जह इह दवथयाओ भावावयकप्पगुणजुआ सेओ। पीडुवगारो जिणभवणकारणादित्ति न विरुद्धं॥१२४७॥ तस्मात् न वचनमेव (मात्र )मुपपत्तिशून्यं सर्वत्राविशेषतः कारणाद् बुधजनेन-विद्वज्जनेन 'अत्र' लोके प्रवृत्तिनिमित्तमिति हितादौ एवं (एतत् ) द्रष्टव्यं भवति, नेति वर्तते इति गाथार्थः॥४५॥ किं पुनः ?, विशिष्टमेव वचनं प्रवृ. त्तिनिमित्तमिति द्रष्टव्यं, किम्भूतमित्याह-यत् दृष्टेष्टाभ्यां न खलु विरुद्धं, तृतीयस्थानसङ्क्रान्तमित्यर्थः, तथा सम्भवद्रूपं | यत्, न पुनरत्यन्तासम्भवीति विचार्य शुद्धबुद्ध्या-मध्यस्थयेति गाथार्थः॥४६॥ यथा इह प्रवचने द्रव्यस्तवात्, किम्भू. तादित्याह-भावापत्कल्पगुणयुक्तात् , नान्यथारूपात् , 'श्रेयो' ज्यायान् पीडयोपकारो बहुगुणभावाद् जिनभवनकारणादेः द्रव्यस्तवादिति न विरुद्धमेतदिति गाथार्थः॥४७॥ एतदेव स्पष्टयतिसइ सवत्थाभावे जिणाण भावावयाएँ जीवाणं। तेसिं णित्थरणगुणं णिअमेणिह ता तदायतणं॥१२४८॥ GALSACROSONAMROM सात Jain Educat i onal For Private & Personel Use Only Xhjainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy