SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ श्रीपश्चव. अनुयोगास्तवपरि नवेदवजिनभवन हिंसा ज्ञायां ॥१८१॥ SAKASTOCOMSANGACADGAONG न च बहनामप्यत्र-लोकेऽविगानम्-एकवाक्यतारूपं शोभनमिति नियमोऽयं, न च न स्तोकानामपि न शोभनमेव, कुत इत्याह-मूढेतरभावयोगेन' बहूनामपि मूढव्यापारभावात् स्तोकानामपि चाभावादिति गाथार्थः ॥ ३८ ॥ न च रागादिविरहितः सर्वज्ञः कश्चित् प्रमाता विशेषकारीति य एवं वेद वैदिकमेव प्रमाणं नेतरदिति, कुत इत्याह-यत्सर्व एव पुरुषाः सामान्येन रागादियुक्ता एव, परपक्षे सर्वज्ञानभ्युपगमादिति गाथार्थः ॥३९॥ दोषान्तरमाह-एवं च'प्रमाणविशेषापरिज्ञाने सति वचनमात्रात् सकाशात् धर्मादोषौ ते प्राप्नुतः म्लेच्छानामपि-भिल्लादीनां, वेत्याह-घातयतां 'द्विजवरं ब्राह्मणमुख्य पुरतो ननु 'चण्डिकादीनां देवताविशेषाणामिति गाथार्थः॥४०॥ न च तेषामपि' म्लेच्छानां न वचनम् अत्र निमित्तमितिद्विजयाते, किन्तु वचनमेव, कुत इत्याह-यन्न सर्व एव म्लेच्छाः 'तं' द्विजवरं तथा घातयन्ति तदा, 'अश्रुततच्चोदनावाक्याद' द्विजघातचोदनावाक्यात् इति गाथार्थः ॥४१॥ अथ 'तत्' म्लेच्छप्रवर्तकं वचनं नात्र रूढं लोक इत्याशक्याहएतदपि वैदिकं न 'तत्र' भिल्ललोके रूढमिति तुल्यमेव 'इदम् अन्यतरारूढत्वम् , अथ तत् म्लेच्छप्रवर्तकं स्तोकमनुचितम्-असंस्कृतमित्याशयाह-'इदमपि वैदिकं चोदनारूपमीदृशमेव-स्तोकादिधर्मक, तेषां म्लेच्छानामाशयभेदादिति गाथार्थः॥ ४२ ॥ अथ तद्वेदाङ्गं खलु द्विजप्रवर्तकमित्याशङ्याह-न तदपि म्लेच्छप्रवर्तकमेवमेव वेदे इत्यत्रापि न मानं, अथ 'तत्र' वेदेऽश्रवणमिदं-मानं, न हि तद्वेदे श्रूयत इत्याशङ्याह-स्यादेतद्-उत्सन्नशाखमेवैतदपि सम्भाव्यत इति गाथार्थः ॥४३॥ न च तद्वचनाद्' वेदवचनादेव 'तदुभयभावो' धांदोषभाव इति, कुत इत्याह-तुल्यभणितेः, म्लेच्छवचना ***AXAR15404AACERAS ॥१८१॥ Jain Educatioti on For Private Personal Use Only www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy