________________
श्रीपञ्चव. अनुयोगास्तवपरिज्ञायां
॥ १८२ ॥
Jain Education
तब्बिंबस्स पट्टा साहुनिवासो अ देसणाईआ । एक्विकं भावावयणित्थरणगुणं तु भवाणं ॥ १२४९ ॥ जिनगृहात् | पीडागरीवि एवं इत्थं पुढवाइहिंस जुत्ता उ । अण्णेसिं गुणसाहणजोगाओ दीसह इहेव ॥ १२५० ॥
भावाप नाशादि
१२४५५०
सदा सर्वत्र क्षेत्रेऽभावे जिनानां भावापदि जीवानां सत्यां 'तेषां' जीवानां निस्तरणगुणं नियमेन तावदिह - लोके 'तदायतनं' जिनायतनमिति गाथार्थः ॥ ४८ ॥ तद्विम्बस्य' जिनबिम्बस्य प्रतिष्ठा तत्र तथा साधुनिवासश्च विभागतो, देशनादयश्च, आदिशब्दाद् ध्यानादिपरिग्रहः, 'एकैकं तद्विम्बप्रतिष्ठादि अत्र भावापन्निस्तरणगुणमेव भव्यानां प्राणिनामिति गाथार्थः ॥ ४९ ॥ पीडाकारिण्यप्येवमत्र - जिनभवने पृथिव्यादिहिंसा युक्तैव, अन्येषां प्राणिनां गुणसाधनयोगात्, दृश्यत एतच्च गुणसाधनमिहैवेति गाथार्थः ॥ ५० ॥
आरंभवओ य इमा आरंभंतरणिवत्तिआ पायं । एवंपि हु अणिआणा इट्ठा एसावि मोक्खफला ॥१२५१॥ ता एईए अहम्मो णो इह जुत्तंपि विज्जणायमिणं। हंदि गुणंतरभावा इहरा विज्जस्सवि अधम्मो ॥१२५२॥ णय वेअगया एवं सम्मं आवयगुणण्णिआ एसा । ण य दिट्ठगुणा तज्जुयतयंतरणिवित्तिआ नेव ॥ १२५३ ॥ ण अ फलुद्दे सपवित्तिउ इअं मोक्खसाहिगावित्ति | मोक्खफलं च सुवयणं सेसं अत्थाइवयणसमं ॥१२५४॥ अग्गी मा एआओ एणाओ मंचउत्ति अ सुईवि । तप्पावफला अंधे तमंमि इच्चाइ अ सईवि ॥ १२५५ ॥
For Private & Personal Use Only
॥ १८२ ॥
inelibrary.org