________________
श्रीपञ्चव. अनुयोगास्तवपरिज्ञायां
॥ १९९ ॥
Jain Education
गिरिनदीं वेगवतीमसकृदुत्तरणेनापि प्रगुणमुत्तरति एवमसावबाधकं तपः करोतीति गाथार्थः ॥ ९० ॥ तदेवाहएकैकं पौरुष्यादि तावत्तपः करोति सात्मीभावेन यथा तेन तपसा क्रियमाणेन हानिर्न भवति विहितस्य यदापि भवति कथञ्चित् षण्मासानुपसर्गो दिव्यादिरिति गाथार्थः ॥ ९१ ॥ तपस एव गुणान्तरमाह - अल्पाहारस्य तपसा न इन्द्रियाणि - स्पर्शनादीनि 'विषयेषु' स्पर्शादिषु सम्प्रवर्त्तन्ते, धातूद्रेकाभावात् न च क्लाम्यन्ति तपसा, सम्पन्नेषु रसिकेषु - अशनादिषु न सज्यते चापि, अपरिभोगेनानादरादिति गाथार्थः ॥ ९२ ॥ तपोभावनया हेतुभूतया पश्चेन्द्रियाणि दान्तानि सन्ति यस्य वशमागच्छन्ति प्राणिनः स इन्द्रिययोग्याचार्यः - इन्द्रियप्रगुणन क्रियागुरुः 'समाधिकरणानि' समाधिव्यापारान् कारयतीन्द्रियाणीति गाथार्थः ॥ ९३ ॥ द्वारान्तरसम्बन्धाभिधित्सयाऽऽह - 'इअ' एवं तपोनिर्मातः खलु पश्चादसौ मुनिः सत्त्वभावनां करोति, सत्त्वाभ्यासमित्यर्थः, निद्राभयविजयार्थमेतत् करोति, तत्र तु प्रतिमाः सत्त्वभावनायामेताः पश्चेति गाथार्थः ॥ ९४ ॥
पढमा उवस्यम्मी बीया बाहिं तइया चउक्कंमि । सुन्नघरम्मि चउत्थी तह पंचमिआ मसाणंमि ॥ १३९५ ॥ एआसु थेवथेवं पुवपवत्तं जिणेइ णिदं सो । मूसगछिका उ तहा भयं च सहसुग्भवं अजिअं ॥ १३९६ ॥ एएण सो कमेणं डिंभगतकरसुराइकयमेअं । जिणिऊण महासत्तो वहइ भरं निव्भओ सयलं ॥ १३९७ ॥
For Private & Personal Use Only
तपःसत्त्वभावने
॥ १९९ ॥
www.jainelibrary.org