SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ अह सुत्तभावणं सो एगग्गमणो अणाउलो भयवं । कालपरिमाणहेउं सऽभत्थं सबहा कुणइ ॥१३९८॥2 उस्सासाओ पाणू तओ अ थोवो तओऽविअ मुहुत्तो। एएहिं पोरिसीओ ताहिंपि णिसाइ जाणेइ ॥ १३९९ ॥ ताएत्तो उवओगाओ सदेव सोऽमूढलक्खयाए उ। दोसं अपावमाणो करेइ किच्चं अविवरीअं ॥१४००॥ मेहाइच्छण्णेसुं उभओकालं अहव उवसग्गे । पेहाइ भिक्खपंथे जाणइ कालं विणा छायं ॥१४०१॥ - प्रथमोपाश्रये प्रतिमा, द्वितीया बहिरुपाश्रयस्य. तृतीया चतुष्के स्थानसम्बन्धिनि, शून्यगृहे चतुर्थी स्थानसम्बन्धि-IX न्येव, तथा पञ्चमी श्मशाने प्रतिमेति गाथार्थः ॥९५ ॥ एतासु प्रतिमासु स्तोकस्तोकं यथा समाधिना पूर्वप्रवृत्तां जयति निद्रामसौ-ऋषिः, मूषिकास्पृष्टादौ तथा, आदिशब्दान्मार्जारादिपरिग्रहः, भयं च सहसोद्भवमजितं जयतीति गाथार्थः ॥ ९६ ॥ अनेनासौ क्रमेण-यथोपन्यस्तेन डिम्भकतस्करसुरादिकृतमेतद्-भयं जित्वा महासत्त्वः सर्वासु प्रतिमासु वहति भरं प्रस्तुतं निर्भयः सन् सकलमिति गाथार्थः॥९७॥ श्रुतभावनामाह-अथ सूत्रभावनामसौ-ऋषिरेकाग्रमनाः अन्तःकरणेन, अनाकुलो बहिर्वृत्या, भगवानसौ कालपरिमाणहेतोः, तदभ्यासादेव तद्गतेः, स्वभ्यस्तां सर्वथा करोति उच्च्छासादिमानेनेति गाथार्थः ॥ ९८ ॥ एतदेवाह-उच्छासात् 'प्राण' इत्युच्छासनिश्वासः, 'ततश्च' प्राणात्र For Private Personal Use Only www.jainelibrary.org JainEducation Intem
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy