________________
अह सुत्तभावणं सो एगग्गमणो अणाउलो भयवं । कालपरिमाणहेउं सऽभत्थं सबहा कुणइ ॥१३९८॥2
उस्सासाओ पाणू तओ अ थोवो तओऽविअ मुहुत्तो।
एएहिं पोरिसीओ ताहिंपि णिसाइ जाणेइ ॥ १३९९ ॥ ताएत्तो उवओगाओ सदेव सोऽमूढलक्खयाए उ। दोसं अपावमाणो करेइ किच्चं अविवरीअं ॥१४००॥
मेहाइच्छण्णेसुं उभओकालं अहव उवसग्गे । पेहाइ भिक्खपंथे जाणइ कालं विणा छायं ॥१४०१॥ - प्रथमोपाश्रये प्रतिमा, द्वितीया बहिरुपाश्रयस्य. तृतीया चतुष्के स्थानसम्बन्धिनि, शून्यगृहे चतुर्थी स्थानसम्बन्धि-IX न्येव, तथा पञ्चमी श्मशाने प्रतिमेति गाथार्थः ॥९५ ॥ एतासु प्रतिमासु स्तोकस्तोकं यथा समाधिना पूर्वप्रवृत्तां जयति निद्रामसौ-ऋषिः, मूषिकास्पृष्टादौ तथा, आदिशब्दान्मार्जारादिपरिग्रहः, भयं च सहसोद्भवमजितं जयतीति गाथार्थः ॥ ९६ ॥ अनेनासौ क्रमेण-यथोपन्यस्तेन डिम्भकतस्करसुरादिकृतमेतद्-भयं जित्वा महासत्त्वः सर्वासु प्रतिमासु वहति भरं प्रस्तुतं निर्भयः सन् सकलमिति गाथार्थः॥९७॥ श्रुतभावनामाह-अथ सूत्रभावनामसौ-ऋषिरेकाग्रमनाः अन्तःकरणेन, अनाकुलो बहिर्वृत्या, भगवानसौ कालपरिमाणहेतोः, तदभ्यासादेव तद्गतेः, स्वभ्यस्तां सर्वथा करोति उच्च्छासादिमानेनेति गाथार्थः ॥ ९८ ॥ एतदेवाह-उच्छासात् 'प्राण' इत्युच्छासनिश्वासः, 'ततश्च' प्राणात्र
For Private Personal Use Only
www.jainelibrary.org
JainEducation Intem