________________
श्रीपञ्चव. अनुयोगास्तवपरि ज्ञायां
॥ २०० ॥
Jain Educatio
'स्तोकः' सप्तप्राणमानः, 'ततोऽपि च ' स्तोकात् 'मुहूर्त्तः' द्विघटिककालः 'एभिः ' मुहूर्त्तेः पौरुप्यः, 'ताभिरपि' पौरुषीभिः 'निशादि' निशादिवसादि जानाति सूत्राभ्यासत इति गाथार्थः ॥ ९९ ॥ अतः उपयोगात् सूत्राभ्यासगर्भात् सदैवासावमूढलक्षतया कारणेन दोषमप्राप्नुवन्- निरतिचारः सन् करोति 'कृत्यं' विहितानुष्ठानमविपरीतमिति गाथार्थः ॥ १४०० ॥ मेघादिच्छन्नेषु विभागेषु 'उभयकाले' प्रारम्भसमाप्तिरूपम् अथवोपसर्गे - दिव्यादौ प्रेक्षादावुपकरणस्य भिक्षापयोः औचि त्येन जानाति कालं योग्यं, विना छाययेति गाथार्थः ॥ १ ॥ एकत्वभावनामभिधातुमाहएगत्तभावणं तह गुरुमाइसु दिट्ठिमाइपरिहारा । भावइ छिण्णममत्तो तत्तं हिअयम्मि काऊणं ॥ १४०२॥ एगो आया संजोगिअं तुऽसेसं इमस्स (पिमं तु) पाएणं । दुक्खणिमित्तं स मोतुं (एयं ) मज्झत्थभावं तु ॥ १४०३ ॥ भाविअपरमत्थो समसुहदुक्खोऽबहीअरो होइ । तत्तो असो कमेणं साहेइ जहिच्छिअं कज्जं ॥ १४०४ ॥ एगत्तभावणाए ण कामभोगे गणे सरीरे वा । सज्जइ वेरग्गगओ फासेइ अणुत्तरं करणं ॥ १४०५ ॥ दारं ॥
For Private & Personal Use Only
एकत्वभावना
॥ २०० ॥
jainelibrary.org