________________
भूता इति गाथार्थः॥ ८८॥ येन पुनः कारणेन तेऽपि कषाया नेन्द्रियाऽऽयोगविरहिता भवन्ति, तद्विनियमनमपि ततः कारणात्तदर्थमेव-कषायविनियमनार्थमत्र कर्त्तव्यमिति गाथार्थः ॥ ८९ ॥ तपोभावनादिप्रतिपादनायाह
इअ परिकम्मिअभावोऽणब्भत्थं पोरिसाइ तिगुणतवं ।
कुणइ छुहाविजयटा गिरिणइसीहेण दिटुंतो ॥ १३९० ॥ इकिकं ताव तवं करेइ जह तेण कीरमाणेणं । हाणी ण होइ जइआवि होइ छम्मासुवस्सग्गो ॥१३९१॥ अप्पाहारस्स ण इंदिआइं विसएसु संपयहति।नेअकिलम्मइ तवसारसिएसु न सज्जई आवि ॥१३९२॥
तवभावणाएँ पंचिंदिआणि दंताणि जस्स वसमेंति । इंदिअजोग्गायरिओ समाहिकरणाइं कारेइ ॥ १३९३ ॥ इअ तवणिम्माओ खलु पच्छा सो सत्तभावणं कुणइ ।
निदाभयविजयट्ठा तत्थ उ पडिमा इमा पञ्च ॥ १३९४ ॥ 1. इय (ति) परिकर्मितभावः सन् इन्द्रियादिविनियमनेनानभ्यस्तम्-असात्मीभूतं पूर्व पौरुष्यादीत्युपलक्षणमेतत् त्रिगुणं तपः करोति, त्रिवारासेवनेन, क्षुद्विजयाय-सात्मीभावेन क्षुद्विजयार्थ, गिरिनदीसिंहेनान दृष्टान्तः, यथाऽसौ
CARRIER-
पश्चष.३४
Jain Education International
For Private & Personel Use Only
Ve
library.org