SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ भूता इति गाथार्थः॥ ८८॥ येन पुनः कारणेन तेऽपि कषाया नेन्द्रियाऽऽयोगविरहिता भवन्ति, तद्विनियमनमपि ततः कारणात्तदर्थमेव-कषायविनियमनार्थमत्र कर्त्तव्यमिति गाथार्थः ॥ ८९ ॥ तपोभावनादिप्रतिपादनायाह इअ परिकम्मिअभावोऽणब्भत्थं पोरिसाइ तिगुणतवं । कुणइ छुहाविजयटा गिरिणइसीहेण दिटुंतो ॥ १३९० ॥ इकिकं ताव तवं करेइ जह तेण कीरमाणेणं । हाणी ण होइ जइआवि होइ छम्मासुवस्सग्गो ॥१३९१॥ अप्पाहारस्स ण इंदिआइं विसएसु संपयहति।नेअकिलम्मइ तवसारसिएसु न सज्जई आवि ॥१३९२॥ तवभावणाएँ पंचिंदिआणि दंताणि जस्स वसमेंति । इंदिअजोग्गायरिओ समाहिकरणाइं कारेइ ॥ १३९३ ॥ इअ तवणिम्माओ खलु पच्छा सो सत्तभावणं कुणइ । निदाभयविजयट्ठा तत्थ उ पडिमा इमा पञ्च ॥ १३९४ ॥ 1. इय (ति) परिकर्मितभावः सन् इन्द्रियादिविनियमनेनानभ्यस्तम्-असात्मीभूतं पूर्व पौरुष्यादीत्युपलक्षणमेतत् त्रिगुणं तपः करोति, त्रिवारासेवनेन, क्षुद्विजयाय-सात्मीभावेन क्षुद्विजयार्थ, गिरिनदीसिंहेनान दृष्टान्तः, यथाऽसौ CARRIER- पश्चष.३४ Jain Education International For Private & Personel Use Only Ve library.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy