________________
श्रीपञ्चव. अनुयोगास्तवपरि
ज्ञायां
॥ १९८ ॥
Jain Education I
आज्ञायाः आराधनस्य वर्त्तमानं सत् प्राप्नोति यथार्थनाम-उपकरणमिति, 'इतरथा' तदाराधनोपकाराभावे सत्यधिकरणमेव भणितं तदुपकरणमिति गाथार्थः ॥ ८५ ॥ परिकर्म्मद्वारमभिधातुमाह
परिकम्मं 'पुण इह इंदियाइविणिअमणभावणा आ । तमवायादालोअण विहिणा सम्मं तओ कुणइ ॥ १३८६ ॥ | इंदिअकसायजोगा विणियमिआ तेण पुवमेव णणु । सच्चं तहावि जयई तज्जय सिद्धिं गणेंतो उ ॥ १३८७॥ इंदिअजोगे हिं तहा णेह हिगारो जहा कसाएहिं । एएहिं विणा णेए दुहवुडीबी अभूआउ ॥ १३८८ ॥ जेण उ तेऽवि कसाया णो इंदिअजोगविरहओ हुंति ।
विणिमपि तओ तयत्थमेवेत्थ कायवं ॥ १३८९ ॥ दारं |
परिकर्म्म पुनरिह - प्रक्रमे इन्द्रियादिविनियमनभावना ज्ञेया, भावना - अभ्यासः, 'तत्' परिकर्म्म अपायाद्यालोचनविधिना इन्द्रियादीनां सम्यक् ततः करोतीति गाथार्थः ॥ ८६ ॥ इन्द्रियकपाययोगाः सर्व एव विनियमितास्तेन - साधुना पूर्वमेव ननु, अत्रोत्तरं - सत्यमेतत्, तथापि यतते सः 'तज्जयाद्' इन्द्रियादिजयात् सिद्धिं गणयन्, प्रस्तुतस्येति गाथार्थः ॥ ८७ ॥ इन्द्रिययोगैस्तथा नेहाधिकारः प्रक्रमे यथा कषायैः किमित्यत्राह - एभिर्विना नैते - इन्द्रिययोगा दुःखवृद्धिबी
For Private & Personal Use Only
उपकरणपरिकर्मणी
॥ १९८ ॥
inelibrary.org