SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. अनुयोगास्तवपरि ज्ञायां ॥ १९८ ॥ Jain Education I आज्ञायाः आराधनस्य वर्त्तमानं सत् प्राप्नोति यथार्थनाम-उपकरणमिति, 'इतरथा' तदाराधनोपकाराभावे सत्यधिकरणमेव भणितं तदुपकरणमिति गाथार्थः ॥ ८५ ॥ परिकर्म्मद्वारमभिधातुमाह परिकम्मं 'पुण इह इंदियाइविणिअमणभावणा आ । तमवायादालोअण विहिणा सम्मं तओ कुणइ ॥ १३८६ ॥ | इंदिअकसायजोगा विणियमिआ तेण पुवमेव णणु । सच्चं तहावि जयई तज्जय सिद्धिं गणेंतो उ ॥ १३८७॥ इंदिअजोगे हिं तहा णेह हिगारो जहा कसाएहिं । एएहिं विणा णेए दुहवुडीबी अभूआउ ॥ १३८८ ॥ जेण उ तेऽवि कसाया णो इंदिअजोगविरहओ हुंति । विणिमपि तओ तयत्थमेवेत्थ कायवं ॥ १३८९ ॥ दारं | परिकर्म्म पुनरिह - प्रक्रमे इन्द्रियादिविनियमनभावना ज्ञेया, भावना - अभ्यासः, 'तत्' परिकर्म्म अपायाद्यालोचनविधिना इन्द्रियादीनां सम्यक् ततः करोतीति गाथार्थः ॥ ८६ ॥ इन्द्रियकपाययोगाः सर्व एव विनियमितास्तेन - साधुना पूर्वमेव ननु, अत्रोत्तरं - सत्यमेतत्, तथापि यतते सः 'तज्जयाद्' इन्द्रियादिजयात् सिद्धिं गणयन्, प्रस्तुतस्येति गाथार्थः ॥ ८७ ॥ इन्द्रिययोगैस्तथा नेहाधिकारः प्रक्रमे यथा कषायैः किमित्यत्राह - एभिर्विना नैते - इन्द्रिययोगा दुःखवृद्धिबी For Private & Personal Use Only उपकरणपरिकर्मणी ॥ १९८ ॥ inelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy