________________
कहिऊणं कायवए इअ तेसुं नवरमभिगएसुं तु । गीएण परिच्छिना सम्मं एएस ठाणेसु ॥ ६६३ ॥ कथयित्वा कात्रतानि 'इय' एवं उक्तेन प्रकारेण 'तेषु' कायत्रतेषु नवरमभिगतेष्वेव, नानभिगतेषु, 'गीतेने 'ति गीता - र्थेन साधुना परीक्षयेत् 'सम्यग् ' असा भ्रान्तः सन् एतेषु स्थानेषु वक्ष्यमाणेष्विति गाथार्थः ॥ ६३ ॥ | उच्चाराइ अथंडिल वोसिर ठाणाइ वावि पुढवीए । नइमाइ दगसमीवे सागणि निक्खित्त तेउम्मि ||६६४॥ | वियणऽभिधारण वाए हरिए जह पुढविए तसेसुं च । एमेव गोअरगए होइ परिच्छा उ काएहिं ॥ ६६५॥
उच्चारादि अस्थण्डिले व्युत्सृजति, तत्परीक्षार्थं गीतार्थः, स्थानादि वा पृथिव्यां करोति, स्थानं - कायोत्सर्गः, आदिशब्दान्निपीदनादिपरिग्रहः, नद्यादावुदकसमीपे उच्चाराद्येव व्युत्सृजति, तथा साग्नौ निक्षिप्ततेजसि स्थण्डिलादौ उच्चाराद्येव करोतीति | गाथार्थः ॥ ६४॥ तथा-व्यञ्जनाभिधारणं वाते करोति, हरिते यथा पृथिव्यां उच्चाराद्येव व्युत्सृजति, त्रसेषु च - द्वीन्द्रियादिषु यथा पृथिव्यामिति, एवमेव यथासम्भवं गोचरगते शिक्षके भवति परीक्षा कायैः, रजः संस्पृष्टग्रहणादिनेति गाथार्थः ॥ ६५ ॥ जइ परिहरई संमं चोएइ व घाडिअं तहा (या) जोग्गो । होइ उवठावणाए तीएवि विही इमो होइ ॥ ६६६॥
यदि परिहरति सम्यक् स्वतः चोदयति वा 'घाटिक' द्वितीयं अयुक्तमेतदित्येवं, तथा ( दा) योग्यो भवत्युपस्थापनायाः, इतरथा भजना, 'तस्याश्च' उपस्थापनाया विधिरयं भवति वक्ष्यमाणलक्षण इति गाथार्थः ॥ ६६ ॥ अहिगय णाउस्सग्गं वामगपासम्मि वयतिक्वेकं । पायाहिणं निवेअण गुरुगुण दिस दुविह तिविहा वा ॥
Jain Education International
For Private & Personal Use Only
अस्थानोचारादिना परीक्षा
www.jainelibrary.org