________________
श्रीपञ्चव. __ अभिगतं ज्ञात्वा शिष्यं कायोत्सर्ग कुर्वन्ति गुरवः वामपाचे शिष्यं स्थापयित्वा, व्रतं त्रीन् वारानेकैकं पठन्ति, पुनः
उपस्थापउपस्थाप- प्रादक्षिण्यं नमस्कारपाठेन, निवेदनं-'युष्माभिरपि महानतान्यारोपितानि इच्छामोऽनुशास्ति'मित्यादिलक्षणं, 'गुरुगुण
नाविधिः नावस्तु ३
इति 'गुरुगुणैर्वर्द्धस्व' इत्याचार्यवचनं, दिग् द्विविधा त्रिविधा वा भवति साधुसाध्वीभेदेनेति गाथासमासार्थः ॥ ६७॥ ॥१०७॥
___ व्यासार्थमाहउदउल्लाइपरिच्छा अभिगय नाऊण तो वए दिति । चिइवंदणाइ काउं तत्थवि अ करिंति उस्सग्गं ॥६६८॥ गुरवो वामगपासे सेहं ठावित्तु अह वए दिति। एकिकं तिक्खुत्तो इमेण ठाणेणमुवउत्ता ॥ ६६९ ॥ कोप्परपट्टगगहणं वामकरानामिआय मुहपोत्तिं । रयहरण हत्थिदंतुल्लएहिं हत्थेहुवट्ठावे ॥६७० ॥
पायाहिणं निवेअण करिंति सिस्सा तओ गुरू भणइ।
___ वढाहि गुरुगुणेहिं एत्थ परिच्छा इमा वऽण्णा ॥ ६७१ ॥ दाईसिं अवणयगत्ता भमंति सुविसुद्धभावणाजुत्ता। अहिसरणम्मि अ वुड्डी ओसरणे सो व अन्नो वा॥६७२॥81
का॥१०७॥ 11 दुविहा साहूण दिसा तिविहा पुण साहुणीणविण्णेआ।होइ ससत्तीऍ तवो आयंबिलनिविगाईआ॥६७३॥
तत्तो अकारविजइ त(ज)हाणुरूवंतवोवहाणं तु।आयंबिलाणि सत्त उकिल निअमामंडलिपवेसे ॥६७४॥
For Private
Personal Use Only