SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. __ अभिगतं ज्ञात्वा शिष्यं कायोत्सर्ग कुर्वन्ति गुरवः वामपाचे शिष्यं स्थापयित्वा, व्रतं त्रीन् वारानेकैकं पठन्ति, पुनः उपस्थापउपस्थाप- प्रादक्षिण्यं नमस्कारपाठेन, निवेदनं-'युष्माभिरपि महानतान्यारोपितानि इच्छामोऽनुशास्ति'मित्यादिलक्षणं, 'गुरुगुण नाविधिः नावस्तु ३ इति 'गुरुगुणैर्वर्द्धस्व' इत्याचार्यवचनं, दिग् द्विविधा त्रिविधा वा भवति साधुसाध्वीभेदेनेति गाथासमासार्थः ॥ ६७॥ ॥१०७॥ ___ व्यासार्थमाहउदउल्लाइपरिच्छा अभिगय नाऊण तो वए दिति । चिइवंदणाइ काउं तत्थवि अ करिंति उस्सग्गं ॥६६८॥ गुरवो वामगपासे सेहं ठावित्तु अह वए दिति। एकिकं तिक्खुत्तो इमेण ठाणेणमुवउत्ता ॥ ६६९ ॥ कोप्परपट्टगगहणं वामकरानामिआय मुहपोत्तिं । रयहरण हत्थिदंतुल्लएहिं हत्थेहुवट्ठावे ॥६७० ॥ पायाहिणं निवेअण करिंति सिस्सा तओ गुरू भणइ। ___ वढाहि गुरुगुणेहिं एत्थ परिच्छा इमा वऽण्णा ॥ ६७१ ॥ दाईसिं अवणयगत्ता भमंति सुविसुद्धभावणाजुत्ता। अहिसरणम्मि अ वुड्डी ओसरणे सो व अन्नो वा॥६७२॥81 का॥१०७॥ 11 दुविहा साहूण दिसा तिविहा पुण साहुणीणविण्णेआ।होइ ससत्तीऍ तवो आयंबिलनिविगाईआ॥६७३॥ तत्तो अकारविजइ त(ज)हाणुरूवंतवोवहाणं तु।आयंबिलाणि सत्त उकिल निअमामंडलिपवेसे ॥६७४॥ For Private Personal Use Only
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy