SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ Jain Educa 2-29 भवत्याभाव्यं नाम किञ्चिदिति गाथार्थः ॥ ३० ॥ भवति समाप्ते कल्पे कृते सति आभाव्यम्, अन्योऽन्यसङ्गतानामपि विजातीयकुलाद्यपेक्षया गीतार्थयुक्तानामाभाव्यं यथासंगारं' यथासङ्केतं द्वयोरपि गीतार्थागीतार्थयोरपि गाथार्थः ॥ ३१ ॥ साध्वीमधिकृत्य स्वलब्धियोग्यतामाह वइणीवि गुणगणेणं जा अहिआ होइ सेसवइणीणां दिक्खासुआइणा परिणया य जोगा सलडीए ॥१३३२ ॥ व्रतवत्यपि गुणगणेन या अधिका भवति 'शेषत्रतवतीभ्यः' साध्वीभ्य इत्यर्थः, दीक्षा श्रुतादिना परिणता च योग्या स्वलब्धेः एवंभूतेति गाथार्थः ॥ ३२ ॥ केइ ण होइ सलद्धी वयणीणं गुरुपरिक्खियं तासिं । जं सबमेव पायं लहुसगदोसा य णिअमेणं ॥ १३३३ ॥ तं च ण सिस्सिणिगाओ उचिए विसयम्मि होइ उवलद्धी । कालायरणाहिं तह पत्तंमि ण लहुत्तदोसावि ॥ १३३४ ॥ जायसमत्तविभासा बहुतरदोसा इमाण कायवा । सुत्ताणुसारओ खलु अहिगाइ कथं पसंगेणं ॥ १३३५ ॥ केचनाभिदधति स्वलब्धिर्न भवति व्रतवतीनां कुत इत्याह- गुरुपरीक्षितं तासां 'यत्' यस्मात् सर्वमेव प्रायो वस्त्रादि, तथाऽल्पत्वदोषाश्च नियमेन भवन्ति तासामिति गाथार्थः ॥ ३३ ॥ तच्चं न यत्केचनाभिदधति, कुत इत्याह-शिष्यादौ भिक्षादावुचिते विषये भवत्येव स्वलब्धिः, न तु न भवति, कालाचरणाभ्यां तथा भवति परिणते वयसि, आचरितमेतत्, ational For Private & Personal Use Only w.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy