________________
श्रीपञ्चव. अनुयोगास्तवपरिज्ञायां
॥ १९१ ॥
Jain Education
'पीठादिधरः' कल्पपीठनिर्युक्तिज्ञाता अनुवर्त्तकश्च सामान्येन योग्यः, स्वलब्धेरिति गाथार्थः ॥ २६ ॥ अस्यैव विहारविधिमाहएसोऽवि समं गुरुणा पुढो व गुरुदत्तजोग्गपरिवारो । विहरइ तयभावम्मी विहिणा उ समत्तकप्पेणं॥ १३२७॥ जाओ अ अजाओ अ दुविहो कप्पो उ होइ णायवो ।
farmaisa दुहि समत्तकप्पो अ असमत्तो ॥ १३२८ ॥ गीअत्थ जायकप्पो अग्गीओ खलु भवे अजाओ उ । पणगं समत्तकप्पो तदूणगो होइ असमत्तो ॥ १३२९ ॥ उउबद्धे वासासु उ सत्त समत्तो तदूणगो इअरो । असमत्ताजायाणं ओहेण ण होइ आहवं ॥ १३३० ॥ हवइ समत्ते कप्पे कयम्मि अण्णोऽण्णसंगयाणंपि । गीअजुआणाभवं जहसंगारं दुवेहंपि ॥ १३३१ ॥
'एषोऽपि' स्वलब्धिमान् समं गुरुणा पृथग् वा गुरोः गुरुदत्तयोग्यपरिवारः सन् विहरति, तदभावेऽपि गुरुदत्तपरिवाराभावेऽपि विधिनैव समाप्तकल्पेन विहरतीति गाथार्थः ॥ २७॥ समाप्तकल्पाभिधित्सयाऽऽह-जातश्चाजातश्च द्विविधः कल्पस्तु भवति ज्ञातव्यः, 'कल्पो' व्यवस्थाभेदः, एकैकोऽपि च द्विविधः - समाप्तकल्पोऽसमाप्तकल्पश्चेति गाथार्थः ॥ २८ ॥ 'गीतार्थो' गीतार्थयुक्तो जातकल्पः, व्यक्ततया निष्पत्तेः, अगीतार्थः खलु -अगीतार्थयुक्तो भवेदजातस्तु, अव्यक्तत्वेनाजातत्वात्, पञ्चकं साधूनां समाप्तकल्पः, तन्यूनः सन् भवत्यसमाप्त कल्प इति गाथार्थः ॥ २९ ॥ को दोष इत्याह-ऋतुबद्धे एषा कल्पवर्षासु तु सप्त साधवः समाप्तः तन्न्यून इतरः - असमाप्तकल्पः, तत्फलमाह - असमाप्ता जातानां साधूनाम् ओघेन न
व्यवस्था,
For Private & Personal Use Only
जाताजातादिकल्पः
॥ १९१ ॥
nelibrary.org