________________
Jain Educatio
कयत्थोत्ति ?, भगवया भणियं-जिण्णसेट्ठित्ति, लोगेण भणियं-ण भगवओ तेण पारणगं कयं, न य तस्स गेहे वसुहारा निवडिया, ता कहमेयमेवं ?, भगवया भणियं कयं चेव भावेण अविय - ईदिसो तस्स कुसलपरिणामो आसि जेण जइ थेववेलाए तित्थगरपारणगवुत्तंतं न सुणतो अओ पवडमाणसंवेगयाए सिद्धिं पाविऊण केवलंपि पाविंतो, अवियपार्वितेण सड्डाइएण निरुवहयं सोक्खं पायं, अओ महंतपुण्णसंभारजणेण सो कयत्थोत्ति, पारणगकारगस्स तु अहिणव| सिट्ठिस्स ण तारिसी परिणामो, अतो ण तहा कयत्थो, वसुहारानिवडणं च एगजम्मियं थेवं पओयणंति गाथाद्वयार्थः ॥ ४९ ॥५०॥ इअरे उ निअट्ठाणे गंतूणं धम्ममंगलाईअं । कति ताव सुतं जा अन्ने संणिअहंति ॥ ३५१ ॥ 'इतरे तु' मण्डल्युपजीवकाः निजस्थाने उपवेशनमाश्रित्य गत्वा, किमित्याह-धर्ममङ्गलादि 'कर्षन्ति' पठन्ति तावत्सूत्रं यावदन्ये साधवः सन्निवर्त्तन्त इति गाथार्थः ॥ ५१ ॥ धर्ममङ्गलादीत्युक्तं तदाह
धम्मं कहण्ण कुजं संजमगाहं च निअमओ सवे । एद्दहमित्तं वऽण्णं सिद्धं जं जंमि तित्थम्मि ॥ ३५२॥
'धर्म' मिति धर्ममङ्गलकं 'कहण्ण कुज्जमि'ति तदनन्तराध्ययनं 'संजमगाहं चे 'ति तृतीयाध्ययनगाथां च 'संजमे सुट्ठिअपाणमित्यादिलक्षणां नियमतः सर्वे पठन्ति एतावन्मात्रं वा अन्यत् सूत्रं सिद्धं यद् यस्मिंस्तीर्थे - ऋषभादिसम्बन्धिनि | तन्नियमतः सर्वे पठन्तीति गाथार्थः ॥ ५२ ॥
दिति तओ अणुसट्ठि संविग्गा अप्पणा उ जीवस्स । रागदोसाभावं सम्मावायं तु मन्नंता ॥ ३५३ ॥
For Private & Personal Use Only
धर्मो मङ्गलादिआ
त्मानुशास्तिः
w.jainelibrary.org