SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ कारणे विकृतिभोगः अन्यथा दोषः गा. ३८२-७ श्रीपञ्चव. एत्थं पुण परिभोगो निविडआणपि कारणाविक्खो। उक्कोसगदवाणं न तु अविसेसेण विन्नेअं॥३८२॥ प्रतिदिन ___ अत्र पुनः-विकृत्यधिकारे परिभोगो निर्विकृतिकानामपि-खण्डादीनां कारणापेक्षः, कारणं शरीरासंस्तरणं, उत्कृष्टद्रक्रिया २ व्याणां रसाद्यपेक्षयैव, न त्वविशेषेण विज्ञेयः परिभोग इति, एतदुक्तं भवति-'आवण्णनिविगइयरस असहुणो परिभोगो, ॥ ३॥ इंदियजयत्थं निविगतियस्स न परिभोगो"त्ति गाथार्थः ॥ ८२॥ ओघतो विकृतिपरिभोगदोषमाह विगई परिणइधम्मो मोहोजमुद्दिजए उदिपणे । सुट्ठवि चित्तजयपरो कहं अकज्जे न वहिहिई? ॥३८३॥ | विकृतिः परिणतिधर्मः, कीदृगित्याह-मोहो यत् उदीयते, ततः किमित्याह-उदीर्णे च मोहे सुष्ठापि चित्तजयपरः प्राणी कथं अकार्ये न वतिष्यते ? इति गाथार्थः ॥८३॥ दावानलमज्झगओ को तदुवसमट्टयाएँ जलमाई। संतेऽवि न सेविजा मोहानलदीविए उवमा ॥३८४॥ ___ दावानलमध्यगतः सन् कस्तदुपशमार्थ जलादीनि सन्त्यपि न सेवेत ?, सर्व एव सेवेत इत्यर्थः, मोहानलदीप्तेऽप्युपमेति, लजलादिस्थानीया योषितः सेवेत इति गाथार्थः ॥ ८४ ॥ अतिप्रसङ्गनिवृत्त्यर्थमाहएत्थ रसलोलुआए विगई न मुअइ दढोऽवि देहेणं । जोतं पइ पडिसेहो दट्टवो न पुण जो कजे ॥ ३८५॥ अत्र प्रक्रमे रसलोलुपतया कारणेन विकृति न मुञ्चति दृढोऽपि देहेन यस्तं प्रति प्रतिषेधो विकृतेद्रष्टव्यः, न पुनर्यः कार्ये न मुञ्चतीति गाथार्थः ।। ८५ ॥ एतदेवाह ३॥ Jain Educator a For Private & Personel Use Only H ainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy