________________
पात्रधावनविधिः गा.३८८
RANS
अभंगेण व सगडं न तरइ विगई विणाऽवि जो साहू।सो रागदोसरहिओ मत्ताएँ विहीऍतं सेवे ॥३८६॥ __ अभ्यङ्गेनेव शकटं न शक्नोत्यात्मानं यापयितुं विकृति विना तु यः साधुः सः इत्थंभूतो रागद्वेषरहितः सन् मात्रया 'विधिना' कायोत्सर्गादिलक्षणेन तां सेवेत इति गाथार्थः ॥ ८६ ॥ 'मानयुक्त'मित्युक्तं तदाह
पडुपण्णऽणागए वा संजमजोगाण जेण परिहाणी।
नवि जायइ तं जाणसु साहुस्स पमाणमाहारं ॥ ३८७॥ भुंजणत्ति दारं गयं । 'प्रत्युत्पन्न' इति वर्तमाने 'अनागते वा' एष्ये 'संयमयोगानां' कुशलव्यापाराणां येन परिहाणिर्न जायते, तत्पुट्टतया क्षुधा वा, तं जानीवं साधोः 'प्रमाणमाहार'मिति प्रमाणयुक्तमिति गाथार्थः ॥८७॥ मूलद्वारगाथायां भोजनद्वारमुक्तम् , अधुना पात्रधावनद्वारव्याचिख्यासयाऽऽहअह भुंजिऊण पच्छा जोग्गा होऊण पत्तगे ताहे । जोग्गे धुवंति बाहिं सागरिए नवरमंतोऽवि ॥३८८॥ ___ 'अथेत्युपन्यासार्थे भुक्त्वा पश्चात-तदनन्तरं योग्या भूत्वा-करादिनिरवयवादिना उचिता भूत्वा पात्रकाणि 'ततः' ४ तदनन्तरं योग्यानि निरवयवादिनैव प्रकारेण 'धावन्ति' समयपरिभाषया त्रेप्यतीत्यर्थः 'बहिः' मण्डलभूमेरन्यत्र,
सागारिके सत्युपघातसंरक्षणार्थ नवरमन्तोऽपि-अभ्यन्तरेऽपि धावन्तीति गाथार्थः ॥८८॥ केन विधिनेत्याह
For Private
Personel Use Only
T
ww.jainelibrary.org