SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. प्रतिदिन क्रिया २ ॥ ६४ ॥ Jain Educat अच्छद वेणुवत्ता निरवयवे दिति तेसु कप्पतिअं । नाऊण व परिभोगं कप्पं ताहे पवति ॥ ३८९ ॥ ‘अच्छद्रवेण' स्वच्छोदकेनोपयुक्ताः सन्तः, अवयवकल्पयोर्दत्तावधाना इति भावः, निरवयव इति जातावेकवचनं ततश्च निरवयवेषु ददति 'तेषु' भाजनेषु कल्पन्त्रयं समयप्रसिद्धं ज्ञात्वा वा परिभोगमाधाकर्म्मादेः कल्पं ततः प्रवर्द्धयन्ति, सदोषतापरिख्यापनेन गार्द्धपरिहरणार्थमिति गाथार्थः ॥ ८९ ॥ विधिशेषमाह अंतो निरवयवि चिअ बिअतिअकप्पेऽवि बाहि जइ पेहो । अवयवमंतजलेणं तेणेव करिज्जते कप्पे ॥ ३९०॥ अन्तः- मध्ये निरवयव एव, पात्र इति गम्यते, द्वितीयतृतीयकल्पेऽपि प्रस्तुते बहिर्यदि प्रेक्षेत कथञ्चिदवयवं ततोs - अन्तर्जलेन तेनैव गृहीतेन कुर्यात् तत्कल्पाद् बहिः, न पुनस्तद्भङ्गभयादन्यत्र गृह्णीयादिति गाथार्थः ॥ ९० ॥ यदुक्तं 'योग्यानि धावन्ति बहिरित्यत्र कश्चिदाह - इत्थं सति तेऽत्र भुञ्जते प्रच्छन्न इत्यापन्नं, तदत्र किं प्रयोजनमिति प्रयोजनमाह पच्छन्ने भोत्वं जइणा दाणाओं पडिनिअत्तेणं । तुच्छगजाइअदाणे बंधो इहरा पदोसाई ॥ ३९९ ॥ 'प्रच्छन्ने' विजने भोक्तव्यं, केनेत्याह- 'यतिना' प्रत्रजितेन किंविशिष्टेनेत्याह-दानात् प्रतिनिवृत्तेन, पुण्यपापक्षयार्थिना मुमुक्षुणेत्यर्थः, अप्रच्छन्नभोजने दोषमाह - तुच्छयाचितदाने बन्धः सम्भवति च केचिद् द्रमका ये प्रवजितानपि याचन्ति तत्र चावश्यमनुकम्पयाऽपि ददतः पुण्यबन्ध एव, असावपि च नेष्यते, सौवर्णनिगड कल्पत्वात् तस्य, 'इतरथा ational For Private & Personal Use Only प्रच्छन्नभोजनम् गा३९१-२ ॥ ६४ ॥ jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy