SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ FROK श्रीपञ्चव. अनुयोगानुज्ञा ४ ॥१६॥ ण विसिट्टकजभावो अणईअविसिटकारणत्ताओ। तापशुद्ध्य शुद्धी एगंतऽभेअपक्खे निअमा तह भेअपक्खे अ ॥ १०८७ ॥ | पिंडो पडोवण घडो तप्फलमणईअपिंडभावाओ। तयईअत्ते तस्स उ तहभावा अन्नयाइत्तं ॥ १०८८ ॥ एवं विहो उ अप्पा मिच्छत्ताईहिं बंधई कम्मं । सम्मत्ताईएहि उ मुच्चइ परिणामभावाओ ॥ १०८९ ॥ ___ 'जीवादिभाववादः' जीवाजीवादिपदार्थवादः यः कश्चित् दृष्टेष्टाभ्यां-वक्ष्यमाणाभ्यां न खलु विरुद्धः, अपि तु युक्त। एव, 'बन्धादिसाधकः तथा' निरुपचरितबन्धमोक्षव्यञ्जकः 'अत्र' श्रुतधर्मे एष भवति ताप इति गाथार्थः ॥ ८॥ एतेन यो विशुद्धः-जीवादिभाववादेन स खलु तापेन भवति शुद्धः, स एव नान्य इति । एतेन वाऽशुद्धः सन् 'शेषयोरपि' कषच्छेदयोस्तादृशो ज्ञेयः-न तत्त्वतः शुद्ध इति गाथार्थः॥ ८१॥ इहैवोदाहरणमाह-सदसद्रूपे जीवे, स्वरूपपररूपाभ्यां, नित्यानित्याद्यनेकधम्मिणि च, द्रव्यपर्यायाभिधेयपरिणामाद्यपेक्षया, यथा 'सुखबन्धादयः' सुखादयोऽनुभूयमानरूपा बन्धादयोऽभ्युपगताः 'युज्यन्ते' घटन्ते, न 'अन्यथा' अन्येन प्रकारेण नियमाद् युज्यन्त इति गाथार्थः ८२॥ एतदेवाह-'सतो' विद्यमानस्य 'स्वरूपेण' आत्मनियतेन, 'पररूपेण' अन्यसम्बन्धिना तथाऽसतः स्वरूपेणैवा ॥१६॥ विद्यमानस्य, न च स्वसत्त्वमेवान्यासत्त्वम् , अभिन्ननिमित्तत्वे सदसत्त्वयोविरोधात् , तथाहि-सत्त्वमेवासत्त्वमिति ४ व्याहतं, न च तत्तत्र नास्ति, स्वसत्त्ववदसत्त्वे तत्सत्त्वप्रसङ्गादिति पररूपासत्त्वधर्मकं स्वरूपसत्त्वं विशिष्टं भवति, अन्य ***PROPERAS *% For Private Personel Use Only
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy