________________
विशेषतः ॥१॥” तथा कन्दप्पादिकरणं भ्रत्क्षेपादिना, तथाऽसभ्यवचनाभिधानं च-ब्रह्मघातकोऽहमित्यादि, एवं किल तद्वेदनीयकर्मक्षय इति गाथार्थः॥७८॥ तथा 'अन्यधार्मिकाणां' तीर्थान्तरीयाणामुच्छेदो-विनाशः, यथोक्तम्“अन्यधर्मस्थिताः सत्त्वा, असुरा इव विष्णुना। उच्छेदनीयास्तेषां हि, वधे दोषो न विद्यते ॥१॥” इति । तथा भो
जनं गृह एवैकान्नं तदनुग्रहाय, तथा असिधारादि चैतत् प्रकृष्टेन्द्रियजयाय, एतत्पापं-पापहेतुत्वाद्बाह्यमनुष्ठानमशोभन|| मिति गाथार्थः ॥ ७९ ॥ इहैव तापविधिमाह
जीवाइभाववाओ जो दिट्रेट्राहि णो खल्लु विरुद्धो। बंधाइसाहगो तह एत्थ इमो होइ तावोत्ति ॥१०८० ॥ एएण जो विसुद्धो सो खलु तावेण होइ सुद्धोत्ति। एएण वा असुद्धो सेसेहिवि तारिसो नेओ॥१०८१ ॥ संतासंते जीवे णिच्चाणिचायणेगधम्मे अ।जह सुहबंधाईआ जुजंति न अण्णहा निअमा ॥ १०८२ ॥ संतस्स सरूवेणं पररूवेणं तहा असंतस्स । हंदि विसिट्टत्तणओ होति विसिट्टा सुहाईआ ॥ १०८३ ॥ इहरा सत्तामित्ताइभावओ कह विसिट्टया एसिं?। तयभावम्मि तयत्थे हन्त पयत्तो महामोहो॥१०८४॥
निच्चो वेगसहावो सहावभूअम्मि कह णु सो दुक्खे ?। तस्सुच्छेअनिमित्तं असंभवाओ पयहिजा ॥१०८५॥ दाएगंतानिच्चोऽवि अ संभवसमणंतरं अभावाओ। परिणामहेउविरहा असंभवाओ उ तस्स त्ति ॥१०८६॥६॥
AURANGABACCASSES
रूEARNAGARG
lain Education Internanana
For Private & Personel Use Only
B
enelibrary.org