SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. संलेखनावस्तुनि ५ जिनकल्पः ॥२११॥ SEAR-OCES RANDOMMERCIAL वीथीविभागमतो विजानंन्त्येवेति, स्थानादिभिः धीरा वसतिगतैः समयप्रसिद्धलिंगैः श्रुतादेवेति गाथार्थः ॥ ८१॥ उप-वीथयःक्षेसंहरन्नाह त्रादीनि च एसा सामायारी एएसि समासओ समक्खाया। एत्तो खित्तादीअंठिइमेएसिं तु वक्खामि ॥ १४८२॥ एषा सामाचारी 'एतेषां' जिनकल्पिकानां समासतः समाख्याता, अतः क्षेत्राद्यां स्थिति-भावाद्यवस्थामेतेषामेव वक्ष्यामीति गाथार्थः॥ ८२॥ खित्ते कालचरित्ते तित्थे परिआएँ आगमे वेए । कप्पे लिंगे लेसा झाणे गणणा अभिगहाय ॥ १४८३॥ पवावण मुंडावण मणसाऽऽवण्णेऽवि से अणुग्घाया।। कारण णिप्पडिकम्मे भत्तं पंथो अ तइआए ॥ १४८४ ॥ द्वारगाथाद्वयं क्षेत्रे एकस्मिन् स्थितिरमीषां, एवं काले चारित्रे तीर्थे पर्याये आगमे वेदे कल्पे लिङ्गे लेश्यायां ध्याने तथा गणनाऽभिग्रहाश्चेतेषां वक्तव्या इति गाथार्थः॥ ८३ ॥ प्रवाजनमुण्डनेत्यत्र स्थितिर्वाच्या, मनसाऽऽपन्नेऽपि दोष 'से' तस्यानुद्घाता:-चतुर्गुरवः प्रायश्चित्तं, तथा कारणनिष्प्रतिकर्मतास्थितिर्वाच्या, तथा भक्तं पन्थाश्च तृतीयायां पौरुष्यामस्येति | /गाथासमासार्थः ॥ ८४ ॥ व्यासार्थ तु गाथाद्वयस्यापि ग्रन्थकार एव प्रतिपादयति, तत्राद्य क्षेत्रद्वारमधिकृत्याहखित्ते दुहेहमग्गण जम्मणओ चेव संतिभावे अ।जम्मणओ जहिं जाओसंतीभावो अजहिं कप्पो १४८५ COLLEGRAAG-RACCUSTRUGGENCE-ROCHECK ||२११॥ Jain Education HMER For Private & Personel Use Only IASinelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy