________________
एवं तु ते अडंता वसही एक्काए कइ वसिज्जाहि!। वीहीए अ अडंता एगाए कइ अडिजाहि॥१४७७॥ एगाए वसहीए उक्कोसेणं वसंति सत्त जणा । अवरोप्परसंभासं वर्जिता कहवि जोएणं ॥ १४७८ ॥ वीहीए एक्काए एक्को च्चिअ पइदिणं अडइ एसोअण्णे भणंति भयणा सायण जुत्तिक्खमाणेआ१४७९
एएसिं सत्त वीही एत्तो चिअ पायसो जओ भणिआ।
कह नाम अणोमाणं ? हविज गुणकारणं णिअमा ॥ १४८० ॥ अइसइणो अजमेए वीहिविभागं अओ विआणंति। ठाणाईएहिं धीरा समयपसिद्धेहिं लिंगेहिं ॥१४८१॥ ___ एवं तु ते अटन्तो जिनकल्पिका वसतावेकत्यां कति वसेयुः?, तथा कीथ्यां वा अटन्तः सन्तः एकस्यां कत्यटेयुरिति गाथार्थः ॥ ७७ ॥ एकस्यां वसतौ बाह्यायामुत्कृष्टतो वसन्ति सप्त जनाः, कथमित्याह-परस्परं सम्भाषणं वर्जयन्तः सन्तः कथमपि योगेनेति गाथार्थः॥७८ ॥ वीथ्यां त्वेकस्यामेक एवं प्रतिदिनमट त्येष जिनकल्पिकः, अन्ये भणन्ति भजनां, सा च न युक्तिक्षमा ज्ञेयाऽत्र वस्तुनीति गाथार्थः ॥ ७९ ॥ कुत इत्याह-एतेषां सप्त वीथ्यः, अत एव कारणात् , मा भूदेकस्यामुभयाटनमिति, प्रायसो यतो भणिताः क्वचित्प्रदेशान्तरे, कथं नामानवमानं भवेत् ?, अन्योsन्यसंघट्टाभावेन गुणकारकं नियमात् प्रवचनस्येति गाथार्थः॥८०॥ वीथीज्ञानोपायमाह-अतिशयिनश्च यदेते श्रुततः।
PRACHEACHER-NCHCRACTR
E
पञ्चव.३६
Jan Education International
For Private
Personel Use Only