SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ एवं तु ते अडंता वसही एक्काए कइ वसिज्जाहि!। वीहीए अ अडंता एगाए कइ अडिजाहि॥१४७७॥ एगाए वसहीए उक्कोसेणं वसंति सत्त जणा । अवरोप्परसंभासं वर्जिता कहवि जोएणं ॥ १४७८ ॥ वीहीए एक्काए एक्को च्चिअ पइदिणं अडइ एसोअण्णे भणंति भयणा सायण जुत्तिक्खमाणेआ१४७९ एएसिं सत्त वीही एत्तो चिअ पायसो जओ भणिआ। कह नाम अणोमाणं ? हविज गुणकारणं णिअमा ॥ १४८० ॥ अइसइणो अजमेए वीहिविभागं अओ विआणंति। ठाणाईएहिं धीरा समयपसिद्धेहिं लिंगेहिं ॥१४८१॥ ___ एवं तु ते अटन्तो जिनकल्पिका वसतावेकत्यां कति वसेयुः?, तथा कीथ्यां वा अटन्तः सन्तः एकस्यां कत्यटेयुरिति गाथार्थः ॥ ७७ ॥ एकस्यां वसतौ बाह्यायामुत्कृष्टतो वसन्ति सप्त जनाः, कथमित्याह-परस्परं सम्भाषणं वर्जयन्तः सन्तः कथमपि योगेनेति गाथार्थः॥७८ ॥ वीथ्यां त्वेकस्यामेक एवं प्रतिदिनमट त्येष जिनकल्पिकः, अन्ये भणन्ति भजनां, सा च न युक्तिक्षमा ज्ञेयाऽत्र वस्तुनीति गाथार्थः ॥ ७९ ॥ कुत इत्याह-एतेषां सप्त वीथ्यः, अत एव कारणात् , मा भूदेकस्यामुभयाटनमिति, प्रायसो यतो भणिताः क्वचित्प्रदेशान्तरे, कथं नामानवमानं भवेत् ?, अन्योsन्यसंघट्टाभावेन गुणकारकं नियमात् प्रवचनस्येति गाथार्थः॥८०॥ वीथीज्ञानोपायमाह-अतिशयिनश्च यदेते श्रुततः। PRACHEACHER-NCHCRACTR E पञ्चव.३६ Jan Education International For Private Personel Use Only
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy