________________
Jain Educa
एवं तत्तं नाउं विसेसओ एव सत्तिरहिएहिं । सपरुवगारे जत्तो कायवो अप्पमत्तेहिं ॥ १५६७ ॥ सोयण थेरविहारं मोतुं अन्नत्थ होइ सुद्धो उ । एत्तो ञ्चिअ पडिसिद्धो अजायसम्मत्तकप्पो अ ॥ १५६८ ॥ अजाओsitaणं असमत्तो पणगसत्तगा हिट्ठा ।
उवासासुं भणिओ जहक्कमं वीअरागेहिं ॥ १५६९ ॥
| पडिसिद्धवज्जगाणं थेरविहारो अ होइ सुद्धोत्ति । इहरा आणाभंगो संसारपवड्डणो णियमा ॥ १५७० ॥ कयमित्थपसंगेणं सविसयणिअया पहाणया एवं । दट्ठवा बुद्धिमया गओ अ अब्भुज्जयविहारो ॥ १५७१ ॥
अन्ये परार्थविरहात् कारणान्नैवमिति भणन्ति, एष च परार्थ इह प्रधानः परलोक इति, एतस्याप्यभ्युद्यतविहारस्य तदभावे - परार्थाभावे प्रतिपत्तिनिषेधतश्चैव नैवं भणन्तीति गाथार्थः ॥ ५६ ॥ एतदेवाह - अभ्युद्यतमेकतरं विहारं मरणं वा प्रतिपत्तुकामः सन्नसावपि प्रत्राजयत्युपस्थितं, अन्यथा - तत्प्रव्रज्याऽभावे गणिगुणस्वलब्धिकः खलु तत्पालनासमर्थो, न सामान्येन तच्छून्यः, स्नेहात्प्रव्रजति सति का वार्त्तेत्याह-एवमेव, अन्यथा तत्प्रव्रज्याभावेऽलब्धियुक्तोऽप्यभ्युद्यताप्रति - पत्तिमात्रेण गुरुनिश्रया प्रत्राजयतीति गाथार्थः ॥ ५७ ॥ एवं प्रधान एषोऽभ्युद्यतविहारात् एकान्तेनैवागमात्सिद्ध इति, युक्त्यापि च ज्ञेयः प्रधानः, स्वपरोपकारो महान् यस्मादिति गाथार्थः ॥ ५८ ॥ न चात उपकारोऽन्यः प्रधानतरः, निर्वा
national
For Private & Personal Use Only
w.jainelibrary.org