________________
स्वजनर हितस्यापि दीक्षा गा. ९१-९३
A MANCCC
विशुद्धचित्तस्य' रागादिरहितस्य मरण इवेति च सिद्धः परस्य दृष्टान्तः, अन्यथा तत्रापि स्वजनशोकादिभ्यः पापप्रसङ्गः ४ इति गाथार्थः॥ ९०॥
अण्णे भणंति धन्ना सयणाइजुआ उ होति जोग्गत्ति । संतस्स परिच्चागा जम्हा ते चाइणो हंति ॥९१॥ है अन्ये वादिनो 'भणन्ति' अभिदधति-'धन्याः' पुण्यभाजः 'स्वजनादियुक्ता एव' स्वजनहिरण्यादिसमन्विता एव
भवन्ति योग्याः प्रव्रज्याया इति गम्यते, उपपत्तिमाह-'सतो' विद्यमानस्य परित्यागात् स्वजनादेः, यस्मात् कारणात्तेस्वजनादियुक्ताः त्यागिनो भवन्ति, त्यागिनां च प्रव्रज्येष्यते इति गाथार्थः ॥ ९१॥ जे पुण तप्परिहीणा जाया दिव्वाओं चेव भिक्खागा। तह तुच्छभावओ च्चिअ कहण्णु ते होंति गंभीरा ? ९२/
ये पुनस्तत्परिहीना जाता 'दैवादेव' कर्मपरिणामादेव 'भिक्षाकाः' भिक्षाभोजनाः, ततश्च 'तथा' तेन प्रकारेण 'तुच्छभावत्वादेव' असारचित्तत्वादेव कथं नु ते भवन्ति गम्भीराः?, नैव ते भवन्ति गम्भीराः-नैव ते भवन्त्युदारचित्ताः, अनुदारचित्ताश्चायोग्या इति गाथार्थः॥ ९२ ॥ किञ्चमज्जति अ ते पायं अहिअयरं पाविऊण पज्जायं। लोगंमि अ उवघाओ भोगाभावा ण चाई या ॥९३॥
'माद्यन्ति च' मदं गच्छन्ति च 'ते' अगम्भीराः 'प्रायो' बाहुल्येन 'अधिकतरम्' इहलोक एव शोभनतरं 'प्राप्य पयोयम्' आसाद्यावस्थाविशेषम् , अधिकश्चेहलोकेऽपि तथाविधगृहस्थपर्यायात् प्रव्रज्यापर्यायः, लोके चोपघातः क्षुद्रप्रव्रज्या
ASCAMER
JainEducation
For Private
Personel Use Only
Anjainelibrary.org