SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ स्वजनर हितस्यापि दीक्षा गा. ९१-९३ A MANCCC विशुद्धचित्तस्य' रागादिरहितस्य मरण इवेति च सिद्धः परस्य दृष्टान्तः, अन्यथा तत्रापि स्वजनशोकादिभ्यः पापप्रसङ्गः ४ इति गाथार्थः॥ ९०॥ अण्णे भणंति धन्ना सयणाइजुआ उ होति जोग्गत्ति । संतस्स परिच्चागा जम्हा ते चाइणो हंति ॥९१॥ है अन्ये वादिनो 'भणन्ति' अभिदधति-'धन्याः' पुण्यभाजः 'स्वजनादियुक्ता एव' स्वजनहिरण्यादिसमन्विता एव भवन्ति योग्याः प्रव्रज्याया इति गम्यते, उपपत्तिमाह-'सतो' विद्यमानस्य परित्यागात् स्वजनादेः, यस्मात् कारणात्तेस्वजनादियुक्ताः त्यागिनो भवन्ति, त्यागिनां च प्रव्रज्येष्यते इति गाथार्थः ॥ ९१॥ जे पुण तप्परिहीणा जाया दिव्वाओं चेव भिक्खागा। तह तुच्छभावओ च्चिअ कहण्णु ते होंति गंभीरा ? ९२/ ये पुनस्तत्परिहीना जाता 'दैवादेव' कर्मपरिणामादेव 'भिक्षाकाः' भिक्षाभोजनाः, ततश्च 'तथा' तेन प्रकारेण 'तुच्छभावत्वादेव' असारचित्तत्वादेव कथं नु ते भवन्ति गम्भीराः?, नैव ते भवन्ति गम्भीराः-नैव ते भवन्त्युदारचित्ताः, अनुदारचित्ताश्चायोग्या इति गाथार्थः॥ ९२ ॥ किञ्चमज्जति अ ते पायं अहिअयरं पाविऊण पज्जायं। लोगंमि अ उवघाओ भोगाभावा ण चाई या ॥९३॥ 'माद्यन्ति च' मदं गच्छन्ति च 'ते' अगम्भीराः 'प्रायो' बाहुल्येन 'अधिकतरम्' इहलोक एव शोभनतरं 'प्राप्य पयोयम्' आसाद्यावस्थाविशेषम् , अधिकश्चेहलोकेऽपि तथाविधगृहस्थपर्यायात् प्रव्रज्यापर्यायः, लोके चोपघातः क्षुद्रप्रव्रज्या ASCAMER JainEducation For Private Personel Use Only Anjainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy