________________
श्रीपञ्चवस्तुके. ॥१७॥
अविवेक. त्यागे दीक्षा गा.९४-९६
प्रदानेन, तथा भोगाभावात् कारणान्न त्यागिनश्च तेऽगम्भीराः, त्यागिनश्च प्रव्रज्योक्ता “से हु चाइत्ति वुच्चती"त्यादि- वचनात् इति गाथार्थः॥ ९३ ॥ एष पूर्वपक्षः, अत्रोत्तरमाहएयपि न जुत्तिखमं विपणेअं मुद्धविम्हयकरं तु । अविवेगपरिच्चाया चाई जं निच्छयनयस्स ॥९॥
एतदपि न युक्तिक्षमं विज्ञेयं-न युक्तिसमर्थ ज्ञातव्यं यदुक्तं पूर्वपक्षवादिना, 'मुग्धविस्मयकरं तु' मन्दमतिचेतोहारि त्वेतत्, कथमित्याह-'अविवेकपरित्यागाद्' भावतोऽज्ञानपरित्यागेन त्यागी यद्-यस्मात् निश्चयनयस्याभिप्रेत इति
गाथार्थः ॥ ९४ ॥ किमित्येतदेवमत आहAI संसारहेउभूओ पवत्तगो एस पावपक्खंमि । एअंमि अपरिचत्ते किं कीरइ बज्झचाएणं? ॥९५॥ |
'संसारहेतुभूतः संसारकारणभूतः प्रवर्तक एषः-अविवेकः 'पापपक्षे' अकुशलव्यापारे, यतश्चैवमत 'एतस्मिन्' अविवेके अपरित्यक्ते किं क्रियते वाह्यत्यागेन-स्वजनादित्यागेन? इति गाथार्थः ॥ ९५ ॥ किञ्चपालेइ साइकिरिअंसो सम्मं तंमि चेव चत्तंमि।तब्भावमि अविहलो इअरस्स कओऽविचाओत्ति ॥९॥ न पालयति 'साधुक्रियां' यतिसामाचारी 'स' प्रव्रजितः 'सम्यग्' अविपरीतेन मार्गेण तस्मिन्नेव-अविवेके त्यक्त इति
'तद्भावे च' अविवेकसत्तायां च सत्यां विफलः परलोकमङ्गीकृत्य 'इतरस्य' स्वजनादेः कृतोऽपि त्यागः, अविवेकात् इति & गाथार्थः॥९६ ॥ एतदेव दर्शयति
॥१७॥
Jain Education
anal
For Private & Personal Use Only
ainelibrary.org