SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ तृतीयायां पौरुष्यामले पकृतं - वल्लादि पञ्चान्यतरया पुनरेषणया 'भजते' सेवते आहारं द्वयोरन्यतरया पुनरेषणयोपधिं च भजते, यथाकृतं चैवोपधिं, नान्यां, तत्रौघत एवैषणा आहारस्य सप्त, यथोक्तम् – “संसट्टाऽसंसट्टा उद्धड तह होइ अप्पलेवा य । उग्गहिया पग्गहिया उज्झियधम्मा य सत्तमिया ॥ १ ॥ तत्थ पंचसु गहो, एक्काए अभिग्गहो असणस्स एक्काए चेव पाणस्स, वस्त्रस्य त्वेषणाश्चतस्रो, यथोक्तम् — उद्दिट्ठ पेह अंतर उज्झियधम्मा चउबिहा भणिआ । वत्थेसणा जईणं जिणेहिं जिअरागदोसेहिं ॥ १ ॥ एत्थंपि दोसु गिण्हइ" ति गाथाभावार्थः ॥ पाणिपडिग्गहपत्तो सचेल (सचेलचेल ) भेएण वावि दुविहं तु । जो जहरूवो होही सो तह परिकम्मए अप्पं ॥ १४१३ ॥ दारं ॥ पाणिप्रतिग्रहः - अपात्रपात्रवद्भेदेन सचेलाचेलभेदेन वापि द्विविधं तु प्रस्तुतं परिकर्म्म, यो यथारूपो भविष्यति जिनकल्पिकः सः 'तथा' तेनैव प्रकारेण परिकर्म्मयत्यात्मानमिति गाथार्थः ॥ १३ ॥ चरमद्वाराभिधित्सयाऽऽह निम्माओ अ तहिं सो गच्छाई सवहाऽणुजाणित्ता । पुवोइआण सम्मं पच्छा उवबूहिओ विहिणा ॥ १४१४ ॥ खामेइ तओ संघं सबालवुड्डुं जहोचिअं एवं । अचंतं संविग्गो पुवविरुद्धे विसेसेण ॥ १४१५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy