SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. अनुयोगास्तवपरि ज्ञायां ॥ २०१ ॥ यथासङ्ख्यमिति गाथार्थः ॥ ६ ॥ प्रायः कायोत्सर्गेण तस्य यतेः स्थि (धृतिः, भावनावलाच्चैष - कायोत्सर्गः, संहननेऽपि सति जायते इदानीं भारादिवलतुल्यः, शक्तौ सत्यामप्यभ्यासतो भारवहनिदर्शनादिति गाथार्थः ॥ ७ ॥ सदा शुभभावेन तथा तस्य स्थितिरिति वर्त्तते, 'यद्' यस्मादेवं तत् शुभभावस्थैर्यरूपा अत एव स्थितिसम्पादनार्थं कर्त्तव्या धृतिस्तेन, निधानादिलाभ इवेष्टसिद्धेरिति गाथार्थः ॥ ८ ॥ धृतिबल निबद्धकक्षः सन् कर्म्मजयार्थमुद्यतो मतिमानेष सर्वत्राविषादी भावेनोपसर्गसहो दृढम् - अत्यर्थं भवतीति गाथार्थः ॥ ९ ॥ चरमभावनामभिधाय विशेषमाह - सवासु भावणासुं एसो उ (य) विही उ होइ ओहेणं । एत्थं चसद्दगहिओ तयंतरं चेव केइति ॥ १४१०॥ सर्वासु भावनासु अनन्तरोदितासु एष च विधिस्तु वक्ष्यमाणो भवत्योघेन, अत्र चशब्दगृहीतो द्वारगाथायां तदन्तरं - विध्यन्तरमेव केचनेति गाथार्थः ॥ १० ॥ traforavisaat गच्छे ठिअ कुणइ दुविह परिकम्मं । आहारो वहिमासु ताहे पडिवज्जई कप्पं ॥ १४११ ॥ जिनकल्पिकप्रतिरूपी - तत्सदृशो गच्छ एव स्थितः सन् करोति द्विविधं परिकर्म्म - बाह्यमान्तरं च आहारोपध्यादिषु विषयेषु ततस्तत्कृत्वा प्रतिपद्यते कल्पमिति गाथार्थः ॥ ११ ॥ एतदेवाह - | तइआए अलेवार्ड पंचण्णयरीऍ भयइ आहारं । दोपहऽण्णयरीऍ पुणो उवहिं च अहागडं चैव ॥ १४१२॥ Jain Education International For Private & Personal Use Only बलभावना परिकर्म च ॥२०१॥ www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy