________________
Jain Educat
कम्-अभियोगनिमित्तं बध्नाति कर्म्म, देवताद्यभियोगादिकृत्यमेतद्, 'द्वितीयम्' अपवादपदमत्र गौरवरहितः सन्-नि:स्पृह एव करोत्यतिशयज्ञाने सत्येतत् स चैवं कुर्वन्नाराधको, न विराधकः, उच्चं च गोत्रं बनातीति शेषः, तीर्थोन्नति - करणादिति गाथार्थः ॥ ४८ ॥ उक्ताऽऽभियोगिकी भावना, साम्प्रतमासुरीमाह
| अणुबद्धवुग्गहोचिअ संतत्ततवो निमित्तमाएसी । णिक्किव निराशुकंपो आसुरिअं भावणं कुणइ ॥१६४९ ॥ णिचं विग्गहसीलो काऊण य णाणुतप्पई पच्छा ।
य खामिओ पसीअइ अवराहीणं दुविहंपि ॥ १६५० ॥ दारं ॥ | आहारउवहिसिज्जासु जस्स भावो उनिच्चसंसत्तो । भावोवहओ कुणइ अ तवोवहाणं तयट्ठाए ॥ १६५९ ॥ तिविहं हवइ निमित्तं एक्किकं छविहं तु विष्णेअं ।
अभिमाणाभिनिवेसा वागरिअं आसुरं कुणइ ॥ १६५२ ॥ दारं ॥ | चंक्रमणाई सत्तो सुणिक्किवो थावराइसत्तेसुं। काउं व णाणुतप्पइ एरिसओ णिक्किवो होइ ॥ १६५३ ॥ दारं ॥ जो उपरं कंपतं दडूणण कंपए कठिणभावो । एसो उ णिरणुकंपो पण्णत्तो वी अरागेहिं ॥ १६५४ ॥ दारं ॥ 'अनुवद्धविग्रहः' सेदा कलहशीलः, अपि च 'संसक्ततपाः ' आहारादिनिमित्तं तपःकारी । तथा 'निमित्तम्' अतीता
ational
For Private & Personal Use Only
jainelibrary.org