SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ Jain Educat कम्-अभियोगनिमित्तं बध्नाति कर्म्म, देवताद्यभियोगादिकृत्यमेतद्, 'द्वितीयम्' अपवादपदमत्र गौरवरहितः सन्-नि:स्पृह एव करोत्यतिशयज्ञाने सत्येतत् स चैवं कुर्वन्नाराधको, न विराधकः, उच्चं च गोत्रं बनातीति शेषः, तीर्थोन्नति - करणादिति गाथार्थः ॥ ४८ ॥ उक्ताऽऽभियोगिकी भावना, साम्प्रतमासुरीमाह | अणुबद्धवुग्गहोचिअ संतत्ततवो निमित्तमाएसी । णिक्किव निराशुकंपो आसुरिअं भावणं कुणइ ॥१६४९ ॥ णिचं विग्गहसीलो काऊण य णाणुतप्पई पच्छा । य खामिओ पसीअइ अवराहीणं दुविहंपि ॥ १६५० ॥ दारं ॥ | आहारउवहिसिज्जासु जस्स भावो उनिच्चसंसत्तो । भावोवहओ कुणइ अ तवोवहाणं तयट्ठाए ॥ १६५९ ॥ तिविहं हवइ निमित्तं एक्किकं छविहं तु विष्णेअं । अभिमाणाभिनिवेसा वागरिअं आसुरं कुणइ ॥ १६५२ ॥ दारं ॥ | चंक्रमणाई सत्तो सुणिक्किवो थावराइसत्तेसुं। काउं व णाणुतप्पइ एरिसओ णिक्किवो होइ ॥ १६५३ ॥ दारं ॥ जो उपरं कंपतं दडूणण कंपए कठिणभावो । एसो उ णिरणुकंपो पण्णत्तो वी अरागेहिं ॥ १६५४ ॥ दारं ॥ 'अनुवद्धविग्रहः' सेदा कलहशीलः, अपि च 'संसक्ततपाः ' आहारादिनिमित्तं तपःकारी । तथा 'निमित्तम्' अतीता ational For Private & Personal Use Only jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy