SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. ५ वस्तुनि अभ्युद्यतमरणे आभियोगिकीभा. ॥२३२॥ SCASACARECACAAMACANCE 'विस्मापन' बालस्नपनं 'होमम्' अग्निहवनं 'शिरःपरिरयः' करभ्रमणाभिमन्त्रणं, आदिशब्दः स्वभेदप्रख्यापकः, बालस्नपनादीनामनेकप्रकारत्वात् , 'क्षारदहनानि' तथाविधव्याधिशमनाय 'धूपश्च' योगगर्भः असदृशवेषग्रहणानि-नार्यादेरनार्यादिनेपथ्यकरणानि, 'अवत्रासनं' वृक्षादीनां प्रभावेन चालनम्, अवस्तम्भनम्-अनिष्टोपशान्तये स्तेनुकनिष्ठीवनाथुक्करणं, एवं बन्धमन्त्रादिना प्रतिबन्धनं, कौतुकमिति गाथार्थः ॥ ४३ ॥ भूतिकर्माण्याह-'भूत्या' भस्मरूपया 'मृदा वा-आर्द्रपांसुलक्षणया सूत्रेण वा प्रसिद्धेन भवति 'भूमिकर्म'परिरयवेष्टनरूपं, किमर्थमित्याह-वसतिशरीरभण्डकरक्षेतिएतद्रक्षार्थम् , अभियोगादय इतिकृत्वा, तेन कृतेन तद्रक्षार्थ, कर्तुरिति गाथार्थः ॥४४॥प्रश्नस्वरूपमाह-प्रश्नस्तु भवति पाठादिरूपः प्रश्न इति, यत्पश्यति वा 'स्वयं' आत्मना तुशब्दादन्ये च तत्रस्थाः प्रस्तुतं वस्तु तत्प्रश्न इति, क्व तदित्याहअङ्गष्ठोत्सिष्टपद इत्यङ्गष्टपदे उत्सिष्टः कासारादिभक्षणेन, एवं 'दर्पणे' आदर्श 'असौ' च खड़े 'तोये' उदके 'कुडे' भित्ती, आदिशब्दान्मदनफलादिपरिग्रहः, 'क्रुद्धादि क्रुद्धः प्रशान्तो वा पश्यति कल्पविशेषादिति गाथार्थः॥४५॥ प्रश्नाप्रश्नमाह-प्रश्नाप्रश्नोऽयमेवंविधो भवति यः स्वप्ने 'विद्याशिष्टं' विद्याकथितं सत् कथयत्यन्यस्मै शुभजीवितादि, अथवा 'आईखणिय'त्ति ईक्षणिका दैवज्ञा आख्यात्री लोकसिद्धा डोम्बी, घण्टिकाशिष्टं-घण्टिकायां स्थित्वा घण्टिकायक्षेण कथितं परिकथयति, एष वा प्रश्नाप्रश्न इति गाथार्थः॥४६॥ निमित्तमाह-त्रिविधं भवति निमित्तं कालभेदेनेत्याह-अतीतं प्रत्युत्पन्नमनागतं चैव, तीतादिविषयत्वात्तस्य, अत्र शुभाशुभभेदमेतल्लोके, कथमित्याह-अधिकरणेतरविभाषया, यत्साधिकरणं तदशुभमिति गाथार्थः॥४७॥ एतानि' भूतिकर्मादीनि 'गौरवार्थ' गौरवनिमित्तं कुर्वन् ऋषिः 'आभियोगि सप्टः कासारादिः प्रशान्तो ववद्याकथितं सत पण्टिकायां स्थित्वमदनत्याह-अतीत्साधि ॥२३२॥ For Private Personal use only inelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy