SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ ENSACROBARAGAOCA एवं अप्परिवडिए सम्मत्ते देवमणुअजम्मेसुं । अन्नयरसेढिवजं एगभवेणं व सबाई ॥ ९२०॥ नेवं चरणाभावे मोक्खत्ति पडुच्च भावचरणं तु । दवचरणम्मि भयणा सोमाईणं अभावाओ ॥९२१॥ तेसिपि भावचरणं तहाविहं दवचरणपुत्वं तु । अन्नभवाविक्खाए विन्नेअं उत्तमत्तेणं ॥ ९२२ ॥ तह चरमसरीरत्तं अणेगभवकुसलजोगओ निअमा। पाविज्जइ जं मोहो अणाइमंतोत्ति दुविजओ ॥९२३॥ | ननु दर्शनस्य 'सूत्रे' आगमे प्राधान्यं युक्तितो गम्यते, यतो भणितमत्र, किमित्याह-'सिध्यन्ति' निर्वान्ति चरणर-13 हिताः प्राणिनो दर्शनबलात् , दर्शनरहिता न सिक्ष्यन्ति, मिथ्यादृष्टीनां सिद्ध्यभावादिति गाथार्थः ॥ १५॥ एत-13 देव समर्थयन्नाह-एवं सूत्रे श्रुते दर्शनमेव तु न्यायात् निर्वाणप्रसाधकमिति एतत् प्राप्तं बलात् , कथमित्याहनियमेन, यतोऽनेन-दर्शनेनास्य निर्वाणस्य तद्भावभावित्वं, न चरणेनेति गाथार्थः ॥ १६ ॥ अत्रोत्तरमाह-एतस्य | दर्शनस्य हेतुभावः सिद्धि प्रति यथा 'दीनारस्य' रूपकविशेषस्य 'भूतिभावे ' विशिष्टसम्पदुत्पत्तौ इतरेतरभा-14 वात् ततो यादिभवनेन, न केवलादेव दीनारादनन्तरभावेन, तथापि लोके क्वचित् व्यपदेशो दीनारात् सम्पदिति गाथार्थः ॥ १७ ॥ दार्शन्तिकयोजनामाह-इय' एवं दर्शनाप्रमादात् सकाशात् 'शुद्धेः' चारित्रमोहमल-1 विगमेन श्रावकत्वादिसम्प्राप्तिभवति भावतः श्रेण्यवसाना, न तु दर्शनमात्रात् केवलादेव मोक्ष इति, ‘यतो' यस्मात् Jain Educat i onal For Private Personel Use Only Mr.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy