SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ अवकाशादीनि द्वाराणि श्रीपञ्चव. संस्थापना संस्कारोऽभिधीयते, पतन्त्याः सत्याः अनुपेक्षा भदन्त ! कर्त्तव्यक्तिव, नोपेक्षितव्येत्यर्थः, यस्यामपि भणसंलेखना- ति गृही दाता साऽप्ययोग्या वसतिरिति गाथार्थः ॥ ४३ ॥ मूलगाथाचशब्दार्थमाहवस्तुनि अण्णं वाअभिओगं चसदसंर कुणइ।दायाचित्तसरूवं जोगाणेसावि एअस्स ॥१४४४ादारं। ५ जिनकल्प: अन्यं वाऽभियोग चशब्दसंसूचितं यत्र करोति वसतौ दाता चित्रस्वरूपं योग्या नैषाऽप्येतस्य वसतिरिति गाथार्थः॥४॥ प्राभृतिकाद्वारविधिमाह॥२०६॥ पाहुडिआ जीऍ बली कज्जइ ओसक्कणाइअं तत्थ । विक्खिरिअ ठाण सउणाअग्गहणे अंतरायं च ॥ १४४५॥ दारं । प्राभृतिका यस्यां वसतौ बलिः क्रियते, अवसर्पणादि तत्र तद्भक्त्या भवति विक्षिप्तस्य बले, 'स्थानात् ' कायोत्स-15 र्गतः, शकुनाद्यग्रहणे सत्यन्तरायं च भवतीति गाथार्थः॥ ४५ ॥ अग्निद्वारविधिमाह अग्गित्ति साऽगिणी जा पमजणे रेणुमाइवाघाओ। अपमजणे अकिरिआ जोईफुसणंमि अविभासा ॥ १४४६ ॥ दारं ॥ अग्निरिति साग्निर्या वसतिः, प्रमार्जने तत्र रेवादिना व्याघातोऽग्नेः, अप्रमार्जने सत्यक्रिया-आज्ञाभङ्गो, ज्योतिःस्पपार्शने च विभाषा-स्याद्वा न वाऽङ्गारादाविति गाथार्थः ॥ ४६॥ दीपद्वारविधिमाह CAREKANAKARAN COMPROCEROSCORNAGARLICALCDCRACK ॥२०६॥ Jain Educa For Private Personal Use Only torary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy