________________
अवकाशादीनि द्वाराणि
श्रीपञ्चव. संस्थापना संस्कारोऽभिधीयते, पतन्त्याः सत्याः अनुपेक्षा भदन्त ! कर्त्तव्यक्तिव, नोपेक्षितव्येत्यर्थः, यस्यामपि भणसंलेखना- ति गृही दाता साऽप्ययोग्या वसतिरिति गाथार्थः ॥ ४३ ॥ मूलगाथाचशब्दार्थमाहवस्तुनि
अण्णं वाअभिओगं चसदसंर कुणइ।दायाचित्तसरूवं जोगाणेसावि एअस्स ॥१४४४ादारं। ५ जिनकल्प: अन्यं वाऽभियोग चशब्दसंसूचितं यत्र करोति वसतौ दाता चित्रस्वरूपं योग्या नैषाऽप्येतस्य वसतिरिति गाथार्थः॥४॥
प्राभृतिकाद्वारविधिमाह॥२०६॥
पाहुडिआ जीऍ बली कज्जइ ओसक्कणाइअं तत्थ ।
विक्खिरिअ ठाण सउणाअग्गहणे अंतरायं च ॥ १४४५॥ दारं । प्राभृतिका यस्यां वसतौ बलिः क्रियते, अवसर्पणादि तत्र तद्भक्त्या भवति विक्षिप्तस्य बले, 'स्थानात् ' कायोत्स-15 र्गतः, शकुनाद्यग्रहणे सत्यन्तरायं च भवतीति गाथार्थः॥ ४५ ॥ अग्निद्वारविधिमाह
अग्गित्ति साऽगिणी जा पमजणे रेणुमाइवाघाओ।
अपमजणे अकिरिआ जोईफुसणंमि अविभासा ॥ १४४६ ॥ दारं ॥ अग्निरिति साग्निर्या वसतिः, प्रमार्जने तत्र रेवादिना व्याघातोऽग्नेः, अप्रमार्जने सत्यक्रिया-आज्ञाभङ्गो, ज्योतिःस्पपार्शने च विभाषा-स्याद्वा न वाऽङ्गारादाविति गाथार्थः ॥ ४६॥ दीपद्वारविधिमाह
CAREKANAKARAN
COMPROCEROSCORNAGARLICALCDCRACK
॥२०६॥
Jain Educa
For Private
Personal Use Only
torary.org