________________
CRICASSOCISSAGESEARCASSAM
ओवासोऽवि हु एत्थं एसो तुझंति न पुण एसोत्ति ।
ईअवि भणंति जहिअं सावि ण सुद्धा इमस्स भवे ॥ १४४०॥ दारं ॥ अवकाशोऽपि चात्र वसतो एष युष्माकं नियतो, न पुनरेषोऽपि, एवमपि भणन्ति यस्यां वसती दातारः साऽपि न शुद्धाऽस्य भवेद्वसतिरिति गाथार्थः॥४०॥ तृणफलकद्वारविधिमाहएवं तणफलगेसुअ जत्थ विआरोतु होइ निअमेणं । एसावि हदवाइमस्स एवंविहा चेव ॥१४४१॥दार।
एवं तृणफलकेष्वपि यत्र विचारस्तु भवति तद्गतः नियमेन एषाऽपि वसतिर्द्रष्टव्या परुषे (प्रकृते) एवंविधा चैव-अशुद्धेति गाथार्थः॥४१॥ संरक्षणाद्वारविधिमाह
सारक्खणत्ति तत्थेव किंचि वत्थुमहिगिच्च गोणाई ।
जाए तस्सारक्खणमाह गिही सावि हु अजोगा ॥ १४४२ ॥ सारक्षणेति तत्रैव वसतौ किञ्चिद्वस्तु अधिकृत्य गवादि यस्यां तत्संरक्षणामाह गृही, गवाद्यपि(मि) रक्षणीयमिति, साऽपि वसतिरयोग्येति गाथार्थः ॥ ४२ ॥ संस्थापनाद्वारविधिमाह
संठवणा सकारो पडमाणीए णुवेहमो भंते !। कायवंति अ जीएवि भणइ गिही सा वऽजोग्गत्ति ॥१४४३ ॥ दारं ॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org