SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ CRICASSOCISSAGESEARCASSAM ओवासोऽवि हु एत्थं एसो तुझंति न पुण एसोत्ति । ईअवि भणंति जहिअं सावि ण सुद्धा इमस्स भवे ॥ १४४०॥ दारं ॥ अवकाशोऽपि चात्र वसतो एष युष्माकं नियतो, न पुनरेषोऽपि, एवमपि भणन्ति यस्यां वसती दातारः साऽपि न शुद्धाऽस्य भवेद्वसतिरिति गाथार्थः॥४०॥ तृणफलकद्वारविधिमाहएवं तणफलगेसुअ जत्थ विआरोतु होइ निअमेणं । एसावि हदवाइमस्स एवंविहा चेव ॥१४४१॥दार। एवं तृणफलकेष्वपि यत्र विचारस्तु भवति तद्गतः नियमेन एषाऽपि वसतिर्द्रष्टव्या परुषे (प्रकृते) एवंविधा चैव-अशुद्धेति गाथार्थः॥४१॥ संरक्षणाद्वारविधिमाह सारक्खणत्ति तत्थेव किंचि वत्थुमहिगिच्च गोणाई । जाए तस्सारक्खणमाह गिही सावि हु अजोगा ॥ १४४२ ॥ सारक्षणेति तत्रैव वसतौ किञ्चिद्वस्तु अधिकृत्य गवादि यस्यां तत्संरक्षणामाह गृही, गवाद्यपि(मि) रक्षणीयमिति, साऽपि वसतिरयोग्येति गाथार्थः ॥ ४२ ॥ संस्थापनाद्वारविधिमाह संठवणा सकारो पडमाणीए णुवेहमो भंते !। कायवंति अ जीएवि भणइ गिही सा वऽजोग्गत्ति ॥१४४३ ॥ दारं ॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy