________________
श्रीपञ्चव. द्रष्टृणामथ हासन इति भण्यते, हासकर इत्यर्थः, 'घतन इव' भाण्ड इव, 'छलानि' छिद्राणि 'नियच्छन्' पश्यन्निति ५ वस्तुनि ९ गाथार्थः ॥ ३४ ॥ विस्मापकमाह - 'सुरजालादिभिस्तु' इन्द्रजाल कौतुकैर्विस्मयं करोति चित्तविभ्रमलक्षणं 'तद्विधजनस्य' अभ्युद्यत-बालिशप्रायस्य, 'तेषु' इन्द्रजालादिषु न विस्मयते स्वयं न विस्मयं स्वयं करोत्यात्मना, आहर्त्तकुहेटकेषु च पुनः तथाविधग्राम्यलोकप्रतिबद्धेषु यः स विस्मापक इति गाथार्थः ॥ ३५ ॥ उक्ता कान्दपभावना, किल्विपिकीमाह
मरणे
॥ २३० ॥
Jain Educat
ational
नाणस्स केवलणं धम्मायरिआण सबसाहूणं । भासं वण्ण माई किविसियं भावणं कुणइ ॥ १६३६ ॥ काया वया य ते चिअ ते चेव पमाय अप्पमाया य । मोक्खाहिआरिआणं जोइसजोणीहिं किं कज्जं ? ॥ १६३७ ॥ दारं ॥ Rasaण पडिवो ण याविसेसेण देइ उवएसं । पडितपण गुरूणविणाओ अइणिट्टिअट्ठो उ ॥ १६३८ ॥ दारं ॥ जच्चाईहिं अवणं विहसइ वहइ णयावि उववाए । अहिओ छिप्पेही पगासवाई अणणुलोमो || १६३९ ॥ दारं ॥
For Private & Personal Use Only
किल्बिषकी भावना १६३६
४१
॥ २३० ॥
jainelibrary.org