SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ A * BHARARYANAGAR सत्तहिअरओ अतहा आएओ अणुवत्तगोअगंभीरो। अविसाई परलोए उवसमलद्धीइकलिओअ१२ । 'सत्त्वहितरतश्च' सामान्येनैव जीवहिते सक्तश्च 'तथा' न केवलमित्थंविधः किंतु 'आदेयोऽनुवर्तकश्च गम्भीरः' तत्रादेयो नाम ग्राह्यवाक्यः, अनुवर्तकश्च-भावानुकूल्येन सम्यक्पालकः गम्भीरो-विपुलचित्तः 'अविषादीपरलोके' न परिषहाद्यभिद्रुतः कायसंरक्षणादौ दैन्यमुपयाति, 'उपशमलब्ध्यादिकलितश्च' उपशमलब्ध्यु १पकरणलब्धि २ स्थिरह-14 स्तलब्धि ३ युक्तश्च । इति गाथार्थः ॥ १२॥ तह पवयणस्थवत्ता सगुरू अणुन्नायगुरुपओ चेव। एआरिसो गुरू खलु भणिओ रागाइरहिएहिं ॥१३॥ 'तथा प्रवचनार्थवक्ता'-सूत्रार्थवक्तेत्यर्थः, 'स्वगुर्वनुज्ञातगुरुपदश्चैव' असति तस्मिन् दिगाचार्यादिना स्थापितगुरुपद इत्यर्थः, 'ईदृशो गुरुः' खलुशब्दोऽवधारणार्थः, ईदृश एव कालदोषादन्यतरगुणरहितोऽपि बहुतरगुणयुक्त इति वा विशेषणार्थः, 'भणितो रागादिरहितैः' प्रतिपादितो वीतरागैः। इति गाथार्थः ॥ १३ ॥ एआरिसेण गुरुणा सम्म परिसाइकजरहिएणं । पवजा दायव्वा तयणुग्गहनिज्जराहेउं ॥१४॥ ईदृशेन गुरुणा' एवंविधनाचार्येण 'सम्यगू' अविपरीतेन विधिना 'पर्षदादिकार्यरहितेन' सम्पूर्णा मे पर्षदू भवियति पानकादिवाहको वेत्यायैहिककार्यनिरपेक्षेण 'प्रव्रज्या दातव्या' दीक्षा विधेया, किं ताङ्गीकृत्य ? इत्यत्राह-'तदनुग्रहनिर्जराहेतोः' इति विनयानुग्रहाँथे कर्मक्षयार्थं च । इति गाथार्थः ॥ १४॥ ईदृशि गुरौ गुणमाह **** * * Jain Education International For Private & Personel Use Only * Planelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy