________________
RACCURACTREOGRACROCES
इति संस्तारकपरावर्त्तने विधिर्भणितः इह तीर्थकरादिभिरिति गाथार्थः॥९९॥प्रकृतोपयोगमाह-एतस्यापि-विधेःप्रति. षेधात्-प्रतिषेधेन 'नियमेन' अवश्यन्तया द्रव्यतोऽपि कायविहारेणापि मोहोदये सति 'यतेः' भिक्षोः 'विहारख्यापनफलं' विहारख्यापनार्थम् 'अत्र' अधिकारे विहारग्रहणं कृतमाचार्येणेति गाथार्थः॥९०० ॥प्रयोजनान्तरमाह-आदित एवारभ्य प्रतिबन्धवर्जनार्थ स्वक्षेत्रादौ हन्दि शिक्षकाणां विहारग्रहणं, विधिस्पर्शनार्थ, अथवा प्रयोजनान्तरमेतत् , शिष्यकविशेषादिविषयमेव, विशेषः-अपरिणामकादिर्विहरणशीलो वेति गाथार्थः॥१॥ उक्तं विहारद्वारम् , यतिकथाद्वारमाह| सज्झायाईसंतो तित्थयरकुलाणुरूवधम्माणं । कुजा कहं जईणं संवेगविवडणं विहिणा ॥९०२ ॥ |जिणधम्मसुट्टिआणं सुणिज्ज चरिआई पुत्वसाहणं । साहिजइ अन्नेसिं जहारिहं भावसाराइं ॥९०३॥ भयवं दसन्नभदो सुदंस
वइरो अ। सफलीकयगिहचाया साह एवंविहा होति ॥ ९०४ ॥ अणुमोएमो तेसिं भगवंताण चरिअंनिरइआरं । संवेगबहुलयाए एव विसोहिज्ज अप्पाणं ॥ ९०५ ॥ इअ अप्पणो थिरत्तं तकुलवत्ती अहंति बहुमाणा । तद्धम्मसमायरणं एवंपि इमं कुसलमेव ॥ ९०६॥ अण्णेसिपिअ एवं थिरत्तमाईणि होति निअमेणं । इह सो संताणो खलु विकहामहणो मुणेअबो॥९०७॥ स्वाध्यायादिनान्तः सन् तीर्थकरकुलानुरूपधर्माणां महात्मनां किमित्याह-कुर्यात् कथां यतीनां संवेगविवर्द्धनी
Jain Educat
onal
For Private & Personel Use Only
R
ainelibrary.org