SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. एअस्सवि पडिसेहो निअमेणं दवओवि मोहुदए। जइणो विहारखावणफलमित्थ विहारगहणं तु॥९००॥ विशेषोपउपस्थाप आईओच्चिअ पडिबंधवजणत्थं च हंदि सेहाणं । विहिफासणत्थमहवा सेहविसेसाइविसयं तु॥९०१॥दारं । देशे हेतुः नावस्तु ३ विहारश्च ___ अप्रतिवद्धश्च सदा-अभिष्वङ्गरहित इत्यर्थः, गुरूपदेशेन हेतुभूतेन, क्वेत्याह-'सर्वभावेषु' चेतनाचेतनेष्वप्रतिबद्धः, ॥१३७॥ किमित्याह-मासादिविहारेण समयप्रसिद्धेन विहरेत् , 'यथोचितं' संहननाद्यौचित्येन 'नियमात्' नियोगेन विहरेदिति गाथार्थः॥९५ ॥ पराभिप्रायमाशय परिहरति-मुक्त्वा 'मासकल्पं' मासविहारं अन्यः 'सूत्रे' सिद्धान्ते नास्त्त्येव | विहारः, तथाऽश्रवणात् , तत् 'कथं' कस्मादादिग्रहणमनन्तरगाथायाम्, एतदाशङ्कयाह-कार्ये तथाविधे सति न्यूनादि भावात् न्यूनाधिकभावात् कारणात् तदादिग्रहणमिति गाथार्थः ॥९६ ॥ नन्वेवमपि गुरुविहारात् सकाशाद्विहारः सिद्ध एव 'एतस्य' उपस्थापितसाधोः भेदेन किमिति भणितो विहार इत्याशङ्कयाह-'मोहजयार्थ' चारित्रविघ्नजयाय ध्रुवो येन कारणेन तस्य विहार इति गाथार्थः॥ ९७ ॥ एतद्भावनायैवाह-'इतरेषां' गुर्वादीनां 'कारणेन' संयमवृद्धिहेतुना 'नित्यवासोऽपि' एकत्र बहुकाललक्षणो द्रव्यतो भवेत्-अपरमार्थावस्थानरूपेण, 'भावतस्तु' परमार्थेनैव 'गीतानां' गीतार्थभिक्षूणां न कदाचिदसौ-नित्यवासो भवति, किंभूतानां ?-'विधिपराणां' यतनाप्रधानानामिति गाथार्थः॥ ९८॥ 18 अत्रैव विधिमाह-गोचरादीना'मिति गोचरबहिर्भूम्यादीनाम् 'अत्र' विहाराधिकारे परावर्तनं तु केषांचित्कदाचिदौदचित्येन 'मासादी' ऋतुबद्धे मासे वर्षासु च चतुषु यथासम्भवं, सत्सु गोचरादिष्वित्यर्थः, 'नियोगो' नियम एव 'संस्तारक' १३७॥ Jain Educat i onal For Private Personel Use Only M ainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy