SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ ज्ञानज्ञप्त्या "पुनः विशेषणे 'दर्शनतपोनियमसंयमे' इति दर्शनप्रधानस्तपोनियमरूपो यः संयमस्तत्र स्थित्वा विहरति स्वाध्यायविशुध्यमानः सन् कर्ममलापेक्षया यावज्जीवमपि जन्मापेक्षया 'निष्कम्पः' स्थिर इति गाथार्थः ॥ ६१॥ द्वारं । गुणा: वारसविहम्मिवि तवे सभितरबाहिरे कुसलदिटे। नवि अत्थि नवि अ होही सज्झायसमं तवोकम्मं ॥ ५६२ ॥ दारं ॥ द्वादशविधे तपसि, किम्भूत इत्याह-साभ्यन्तरबाह्ये कुशलदृष्टे नाप्यस्ति नापि भविष्यति, नाप्यासीदिति गम्यते, स्वाध्यायसमं तपःकर्मेति गाथार्थः ॥ ६२॥ द्वारं ॥ एत्तोच्चिअ उक्कोसा विन्नेआ निजरावि निअमेणं। तिगरणसुद्धिपवित्तीउ हंदि तहनाणभावाओ ॥ ५६३ ॥18 जं अन्नाणी कम्म खवेइ बहुआहिं वासकोडीहिं । तं नाणी तिहिं गुत्तो खवेइ ऊसासमित्तेणं ॥५६४ ॥ । अत एव स्वाध्यायाद् 'उत्कृष्टा' प्रधाना 'निर्जरापि' कर्ममलविगमलक्षणा नियमेन भवति, कुत इत्याह-त्रिकरणशुद्धिसाप्रवृत्तेः कारणात् , हन्दि 'तथाज्ञानभावात्' विशुद्धज्ञानभावादिति गाथार्थः ॥ ६३ ॥ यदज्ञानी कर्म क्षपयति असंवेगात् बह्वीभिर्वर्षकोटीभिः तत्तु ज्ञानी तिमृभिर्गुप्तः सन् गुप्तिभिः क्षपयत्युच्छासमात्रेणेति गाथार्थः॥ ६४ ॥ द्वारम् ॥ आयपरसमुत्तारो आणावच्छल्लदीवणाभत्ती । होइ परदेसिअत्ते अवोच्छित्ती य तित्थस्स ॥ ५६५॥ Jain Education Internationa For Private & Personel Use Only Hogainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy