________________
आचेलक्कुंदेसिोसिजायरायपिढें किइकम्मे । वयजिटेंपडिक्कर्मणे मांसंपज्जोसर्वर्णकप्पे ॥१५००॥
आचेलक्यौद्देशिकशय्यातरराजपिंडकृतिकर्माणि पञ्च स्थानानि, तथा व्रतज्येष्ठप्रतिक्रमणानि त्रीणि, मासपर्युषणा ।। कल्पी द्वे स्थाने इति गाथार्थः॥ लिङ्गद्वारमधिकृत्याहलिंगम्मि होइ भयणा पडिवज्जइ उभयलिंगसंपन्नो।उवरिन्तु भावलिंगं पुवपवण्णस्स णिअमेण॥१५०१॥
इअरं तु जिण्णभावाइएहि सययं न होइवि कयाइं ।
___ण य तेण विणावि तहा जायइ से भावपरिहाणी ॥ १५०२ ॥ दारं॥ लिङ्ग इति भवति भजना वक्ष्यमाणाऽस्य, प्रतिपद्यते कल्पमुभयलिङ्गसम्पन्नो, द्रव्यभावलिङ्गयुक्त इत्यर्थः, 'उपरितु'13॥ उपरिष्ठाद्रावलिङ्ग-चारित्रपरिणामरूपं पूर्वप्रतिपन्नस्य कल्पं नियमेन भवतीति गाथा: ॥१॥ इतरसु-द्रव्य लिङ्ग 'जीणेभावादिभिः' जीणेहृतादिभिः कारणैः सततं न भवत्यपि, कदाचित्सम्भवत्येतत्, न च तेन विनापि 'तथा' तेन प्रकारेण जायते से' तस्य भावपरिहाणिः, अप्रमादाभ्यासादिति गाथार्थः ॥ २॥ लेश्याद्वारमधिकृत्याहलेसासु विसुद्धासुं पडिवज्जइ तीसु न पुण सेसासु। पुवपडिवन्नओ पुण होजा सवासुवि कहंचि ॥१५०३॥ णचंतसंकिलिट्ठासुथेवकालं व हंदि इअरासु।चित्ता कम्माण गई तहावि विरिअं फलं देइ ॥१५०४॥ दारं
Join Educ
a
tional
For Private Personel Use Only
sow.jainelibrary.org