SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. अनुयोगास्तवपरिज्ञायां ॥१९६॥ Jain Education भणित्वा 'एनम्' अभ्युद्यतविहारं प्रथमं' लेशोद्देशेन' सङ्क्षेपेण 'पृष्ठतः' ऊर्द्ध वक्ष्ये द्वारानुपात्येव, प्रस्तुतमित्यर्थः, 'सम्यकू' सिद्धान्तनीत्याऽभ्युद्यतं मरणमिति गाथार्थः ॥ ७१ ॥ तत्र द्वारगाथामाह अवोच्छिन्तीमण पंच तुलण उवगरणमेव परिकम्मो । तवसत्तसु गत्ते उवसग्गसहे अ वडरुक्खे ॥ १३७१ ॥ दारगाहा ॥ अव्यवच्छित्तिमनः प्रयुङ्क्ते, तथा पञ्चानामाचार्यादीनां तुलना स्वयोगविषया, उपकरणमेवेति वक्तव्यम्, उचितं परिकर्म्म - इन्द्रियादिजयः, तपःसत्त्वश्रुतैकत्वेषूपसर्गसहश्चेति पञ्च भवन्तीत्यर्थः भावनाः, 'वटवृक्ष' इत्यपवादात्तदधः प्रतिपद्यत इति गाथार्थः ॥ ७१ ॥ व्यासार्थमाह | सो पुवावर काले जागरमाणो उ धम्मजागरिअं । उत्तमपसत्थझाणो हिअएण इमं विचिंतेइ ॥ १३७२ ॥ अणुपालिओ उ दी हो परिआओ वायणा तहा दिण्णा । णिप्फाइआ य सीसा मज्झं किं संपयं जुत्तं ? १३७३ ॥ किं णु विहारेणऽब्भुजएण विहरामऽणुत्तरगुणेणं । ।। आऊ अब्भुज्जयसासणेण विहिणा अणुमरामि ॥ १३७४॥ पारद्वावोच्छित्ती इण्हि उचिअकरणा इहरहा उ । विरसावसाणओ णो इत्थं दारस्स संपाओ ॥ १३७५॥ दारं 'सः' गणी वृद्धः सन् पूर्वापरकाले सुप्तः सुप्तोत्थितो वा रात्रौ जाग्रत् धर्म्मजागरिकां - धर्म्मचिन्तां कुर्वन्नित्यर्थः For Private & Personal Use Only अव्यु त्तिचिन्तादि ॥१९६॥ inelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy